________________
EEEEEEEEEEEEECE
VEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEE
ESEARNER
HEROINEETTETTTTTTEEEEEEEEEEEEEEEEEEEER निमंत्रel सामायारी 'देवश्चेन्द्रत्वमिन्द्रश्च देवाधिदेवत्वमपेक्षत एव । सर्वानुभवसिद्धमेतत् ।। ___ एवमेव महामुनिनाऽद्यतनं वैयावृत्यं तावत्कृतमेव । किन्तु भविष्यत्कालीनं तु वैयावृत्यं करिष्यमाणं वर्तते।। तस्य चाभिलाषोऽविच्छिन्नस्तन्मनसि वर्तत एव । → अद्य मया त्रयाणां साधूनामेव निमन्त्रणादिना वैयावृत्यं । कृतम्, कल्ये तु दशसाधूनां करिष्यामि । कदाचित्शक्तौ सत्यां सर्वस्यापि साधुसमुदायस्य वैयावृत्यं करिष्यामि। "कल्ये केचित्प्राधुर्णकाः समागमिष्यन्ति" इति श्रूयते । अहञ्च तेषां वैयावृत्यं करिष्यामि । निशि दीपः इवाम्बुधौ । द्विपमिव मरौ वृक्ष इव शीतेऽग्निरिव संसारे निःस्पृहभावेन महामुनीनां वैयावृत्यं दुष्प्रापं वर्तते । तच्चाधुना मया से प्राप्यते । न खलु मत्सदृशः सुभगशेखरोऽस्मिन्जगति कश्चित् - इत्यादिरूपो वैयावृत्याभिलाषः अनवरतं की संभवत्येवासन्नमोक्षगामिनां साधूनाम् ।।
यद्यप्युपयोगभावेनानवरतमभिलाषो न दृश्यते, तथापि लब्धिरुपेण तु स्वोचितानां वैयावृत्यादिर योगानामनवरतमभिलाषो महामुनीनां मनसि वर्तमानो न विरुध्यते । यथा हि विषधरो निमित्तमासाद्य सहसैव से क्रुद्धो भवति, निमित्ताभावे तु प्रशमसुखनिमग्न इव दृश्यते । तथापि निमित्तकाले सहसैव क्रोधभावं प्राप्नुवन्तं है तं दृष्ट्वा सर्वे तमनवरतक्रोधयुक्तमेव व्यवहरन्ति । एवमेव साधुरपि स्वाध्यायाद्यन्यतमयोगे वर्तमानस्तदाऽन्येषां। योगानामभिलाषवान्न दृश्यते । किन्तु यदा वैयावृत्यस्य स्वाध्यायस्य ध्यानस्य प्रतिलेखनस्य वाऽवसरो भवति, तदा सहसैव तस्मिन्नुल्लासपूर्वकं प्रवर्तमानस्य साधोरपि मनस्यनवरतं स्वोचितानां योगानां लब्धिरुपेणाभिलाषो न विरुध्यत इति बोध्यम् । योगानां करणञ्च यथाशक्त्येव ते कुर्वन्ति, येन शक्त्यतिक्रमरूपो दोषो न भवेदित्यपि सूक्ष्मधिया विभावनीयम् ।
अत्रैवार्थे दृष्टान्तान्तरमप्याहाचार्यः ।
ललितविस्तरायां हि टीकाकृत्मुनिचन्द्रसूरिः प्रतिपादयति यदुत → शक्रस्तवे "नमोत्थु णं अरहंताणं" कर इत्यत्र यद्"अस्तु" पदं वर्तते, तत्पदं प्रार्थनावाचि । ततश्च ममार्हन्नमस्कारो भवत्विति प्रार्थना तत्र क्रियते । तत्र।
येनार्हन्नमस्कारभावः प्राप्त एव, तस्य तु सा प्रार्थना निरर्थिकैव स्यात् । न प्राप्तस्य पुनरिच्छा युज्यते । किन्तु कर तथापि नमस्कारभावं प्राप्नुवतोऽपि सा प्रार्थना न विरुद्धा । यतस्तेन मन्दो मध्यस्तीव्रः तीव्रतरो वा नमस्कारः। प्राप्तः, किन्तु शीघ्रमेव केवलज्ञानं जनयन्सामर्थ्ययोगरूपो नमस्कारस्तु तेनाद्यापि नैव प्राप्तः । ततश्च येन यादृशो नमस्कारो प्राप्तः, स तस्याभिलाषं मा करोतु । परन्तु येन यादृशो नमस्कारो न प्राप्तः, तस्याभिलाषस्तु तस्य संभवत्येवेति सर्वेषामेव शक्रस्तवपठनं युक्तियुक्तमेव - इत्यादि ।
इत्थञ्च तत्रापि प्राप्तस्याभिलाषो मा भवतु, किन्त्वप्राप्तस्योत्कृष्टनमस्कारस्याभिलाषो भवत्येवेति प्रतिपादयन् टीकाकृत्सूचयति यथा “वैयावृत्यादिकमपि यावन्मात्रं प्राप्तं, तदभिलाषो मा भवतु । यत्तु न प्राप्त । तदभिलाषस्तु नैव विरोधी" इति ॥५४॥ __नन्वेवं महामुनीनां मोक्षोपायेष्वभिलाषस्य निरन्तरता भवतीति सिद्धम् । ततश्च सर्वेषां साधूनां सर्वेषु योगेषु निरन्तराभिलाषो भविष्यति । ततश्चाचार्योऽपि निमन्त्रणां कृत्वा गोचरी आनेतुं गमिष्यति । क्षुल्लको वा रत्नाधिकान्वाचनां दास्यति । अगीतार्थोऽपि च देशनां करिष्यति । यतस्तेषां तत्तद्योगेऽभिलाषनैरन्तयं वर्तते ।।
GESEREGBSEE
GEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEE
SSSSSSSSSSSSS
EEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८८ REYSISTERESTIRECTORESERECTORRECE N SE E NERammar