________________
RANDITATINEETIRITERSATIREERINEETI पूछ। सामाचारी मुखे जलबिन्दुमपि क्षिपेत्, तदा तेषां प्रत्याख्यानभङ्गो भवेत् । तेन च महानर्थो भवेत् । तस्मादहं तेभ्यः प्रथममेवाकारान् ददामि । यतस्तैराकारैरपवादमार्गरूपैस्तेषां प्रत्याख्यानभङ्गो न भवेद्" इति इत्थमेव मनसि। का चिन्तयित्वा तीर्थकरैस्ते आकाराः प्रतिपादिता - इति । स एवं कायोत्सर्गेऽपि बोध्यम् ।
तस्माद्यत आपृच्छासामाचार्यपालने महानर्थसंभवः, ततः सर्वैः साधूभिस्तत्पालनेऽप्रमादवद्भिर्भवित व्यमिति । __ अत्र च केवलमापृच्छासामाचारीमाश्रित्यैवोक्तम् । परन्त्वन्यान्यपि यान्यावश्यककार्याणि, मिथ्याकारेच्छाकारादिसामाचार्यादिरूपाणि, तेषु सर्वत्र प्रदर्शितप्रकारेण गुणाः प्रत्यवायाश्च यथासंभवं बोध्याः । तेषां पालने गुणोऽपालने च महानर्थ इति भावः ।
षष्ठी आपृच्छासामाचारी समाप्ता
GERBE66666666666 8666000000000000000000000000RRORSEENERRORIEconommercianRRIOSISTERastassoti
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७८ RESEGREEEEEEEEEEEERES88888888888888888888888888888888888888888ESSETTEEEEEEEEEEEE