________________
REEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEE माछ। साभायारी ,
एवं ग्लानस्य वैयावृत्यं कर्तुमिच्छन्शिष्यो यदा गुरुमापृच्छति, तदापि गुरुविचारयति "अयं वैयावृत्यं हर कर्तुमीहत इति तावत्सुन्दरमेव । परं विधिमजानन् द्रव्यक्षेत्रकालभावविभागान्वाऽजानन्यद्यविधिं कुर्यात्, तदा 1 ममैव तद्गुरोर्दोषः स्यात्" इति । ततश्च गुरुविधिं दर्शयति यथा → अप्रमादभावं धृत्वा वैयावृत्यं करणयीम् ।
कदाचिद्ग्लानसाधुः क्रोधमपि कुर्यात्, न च तदा त्वयाऽपि क्रोधः करणीयः । किन्तु प्रशान्तेन मनसा सर्वं । सोढव्यम् । यथा तस्य समाधिर्भवेत्, तथाऽधिकं प्रयतितव्यम् । वैयावृत्यमपि जिनाज्ञानुसारेणैव विधेयम् । न तु यथा तथा । ग्लानश्च साधुर्कदाचिज्जिनाज्ञाविरुद्धमपि किञ्चिदशनादिकं याचेत, तदा प्रथमं तस्य मनसि जिनाज्ञाभङ्गभयं स्थापनीयम् । यदि च कथमपि स न बुध्येत, तदा मां सर्वं ज्ञापयित्वा मत्कथनानुसारेण
कर्तव्यम् । धन्यस्त्वं, यस्येदृशोऽभिलाषोऽभवद् + इत्यादि । एवञ्च पूर्वोक्तक्रमेणैव शिष्यस्य विधिज्ञानं शुभो 2 भावो विघ्नविनाशः कार्यसमाप्तिः मोहनीयादिक्षयोपशमो दोषक्षयः पुण्यानुबन्धिपुण्यपरम्परा परमपदश्च भवतीति
स्वयमेव दृष्टव्यम् । र एतौ तावद् द्वौ दृष्टान्तौ प्रदर्शितौ । एवं योगोद्वहन-व्याख्यानकरण-दीक्षादान-वस्त्रप्रक्षालनविकृतिभोजन-तपःकरणादीनि कार्याणि यदा यदा शिष्या विनयपूर्वकमापृच्छन्ति, तदा तदा शिष्यैः करिष्यमाणमविधि तज्जन्यदोर्षांश्च संभाव्य पापकर्मबन्धभयाद् भीतः, शिष्योपरि करुणाप्लावितमानसश्च गीतार्थो गुरुर्यथासंभवं सर्वमपि विधिमन्यच्च शिष्याय प्रतिपादयति । ततश्च सर्वत्र शिष्यस्य गुरोश्च महान्गुणो भवतीति सुष्ठ प्रतिपादिता जिनवरैरापृच्छासामाचारी। । यदि च शिष्यः शोभनमपि कार्यं गुरुमनापृच्छ्यैव शोभनेनापि भावेन कुर्यात्, तर्हि स्वाध्यायादिकार्यस्य ।
सम्यग्विधिमजानन्स अविधिमप्याचरेत् । अविध्याचरणे च जिनाज्ञाविराधनाऽशुभकर्मबन्धः क्षुद्रदेवताप्रकोपो। र मिथ्यात्वगमनं वाऽपि भवेत् । गुरुपारतन्त्र्यञ्च तेन शिष्येण परित्यक्तं स्यात् । तद्विना च तस्य चारित्रमपि। र व्याहन्येत । ततश्च कदाचित्तत्परिणामानुसारतोऽनन्तसंसारभ्रमणमपि तस्य समुद्भवेदिति कदापि किमपि कार्यं ।
केनापि शिष्येण गीतार्थसंविग्नगुरुमापृच्छ्यैव कर्तव्यमिति जिनप्रवचनसारः । ___ तथा स्वाध्यायादिकरणस्य सम्यग्विधि जानन्नपि रत्नाधिको मुनिर्यदि गुरुमनापृच्छ्य कार्यं कुर्यात्, तर्हि । यद्यपि तस्याविधिसमाचरणं न भवेत् । तथापि जिनाज्ञोल्लङ्घनं क्षुल्लकसाधुषु मिथ्याचारसंस्कारस्थापना गुरुपारतन्त्र्यविघातश्च भवेदेव । तथा विधि जानन्नपि स द्रव्यक्षेत्रकालभावान् न सम्यग्जानाति । विधिश्च द्रव्याद्यनुसारतः कदाचिदविधिरूपा भवति, कदाचिच्चाविधिरपि द्रव्याद्यनुसारतो विधिरूपा भवति । एतच्च सर्वं गुरुरेव जानातीति विधि जानन्नपि रत्नाधिकोऽपि साधुर्गीतार्थसंविग्नगुरुमापृच्छ्यैव सर्वाणि कार्याणि कुर्यादिति बोध्यम् ।
ननु भवदुक्तरीत्याऽऽपृच्छाकरणेन पुण्यबन्धस्तावद्भवति, किन्तु तस्य परंपरा कथं भवतीति तु नाहं जानामीति चेत् मुग्धोऽसि ? प्रतिपादितमेव मया सर्वं । तथापि यदि बोधं न प्राप्तोऽसि, तदा पुनरपि शृणु । जिनवचने गुरौ च बहुमानभावो विपुलपुण्यकर्म बन्धयति । तस्य चोदयो देवलोकसुखं तत्पश्चाज्जिनधर्मयुक्ते समृद्धिसहिते कुले जन्म च प्रयच्छति । तत्र च तस्य जिनभक्ति-सद्गुरुसङ्ग-देशनाश्रवण-चारित्रधर्मादीनां
RRRRRRRRRRRRRRESTER666888888888888888888888888888888
SGEEGRE88888888808080
WEEEEEEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १६ PossessmRRRRRRRRRRRRRRRRRRORSEENESCORRORasamacarsSESSERE E