SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ परदा PIERRE KOREATEEEEEEEEEEEEEEEEEEEEEEEEEET मिच्छISIR साभायाN अयं भावः - "मिथ्या मे दुष्कृतं, मिच्छा मि दुक्कडं, वितथं मे दुराचरितं" इत्यादिप्रयोगेषु । स्वदुष्कृतार्थकानि पदानि “मे दुष्कृतं, मि दुक्कडं, मे दुराचरितम्" इत्यादीनि वर्तन्ते । तथा एतेषु प्रयोगेषु वैतथ्यार्थकपदान्यपि 'मिथ्या, मिच्छा, वितथं' इत्यादीनि वर्तन्ते एव । ततश्चैते प्रयोगाः स्वदुष्कृतार्थकपदविशेषणकवैतथ्यार्थकपदप्रयोगाः भवन्तीति ते मिच्छाकारसामाचारी गणयितुं शक्यन्ते । ननु अत्र स्वदुष्कृतार्थकपदं विशेषणरूपं नास्ति, ततः लक्षणस्याव्याप्तिरेवात्रेति चेत् न, 'मे दुष्कृतं वितथं । भवतु' इति वितथपदं विशेष्यं, "मे दुष्कृत"पदञ्च विशेषणमिति स्पष्टमेव दृश्यते । एवमन्यप्रयोगेष्वपि स्वयं विभावनीयं । स्वस्य मिथ्याकारः स्वदुष्कृतार्थकपदे यः स्वपदेन गृह्यते, तस्यैव स्वस्य तादृशप्रयोगः। मिथ्याकारसामाचारी भवति । न हि चैत्रदुष्कृतार्थकपदघटितः तादृशप्रयोग: मैत्रस्य मिथ्याकारसामाचारी भण्यते। प्रातिस्विकं स्वं स्वं प्रति इति प्रतिस्वं । प्रतिस्वं भिन्नं इति प्रातिस्विकं । अयं भावः → इदं हि लक्षणं स्वपदघटितं । स्वपदार्थश्चानियत एव । यः मिथ्याकारप्रयोगं कुरुते स एव से तादृशप्रयोगान्त विना स्वपदेन प्रतिपाद्यते । इत्थञ्च यदा चैत्रो मिथ्याकारप्रयोगं करोति, तदा चैत्रदुष्कृतार्थकपदघटितमेव तादृशं लक्षणं चैत्रस्यैव मिथ्याकारसामाचारी भवति । न त्वन्यस्य । यदा मैत्रो मिथ्याकारप्रयोगं करोति, तदा मैत्रदुष्कृतार्थकपदघटितमेव तादृशं लक्षणं मैत्रस्यैव मिथ्याकारसामाचारी भवति।। एवमन्यत्रापि दृष्टव्यम् । यत्र स्वपदघटितं लक्षणं भवति । तत्र सर्वत्राप्येवं दृष्टव्यम् । ટીકાર્થ : પોતાના વડે સંયમયોગને વિશે કંઈ ખોટું આચરણ કરાયું હોય ત્યારે જે “મિથ્યા' પ્રયોગ કરાય છે જ છે એ તારા સિદ્ધાન્તમાં “મિથ્યાકાર” સામાચારી તરીકે સમ્યક રીતે નિરૂપણ કરાયેલો છે. છે “પોતાના પાપો' એ અર્થવાળું પદ એ છે વિશેષણ જેમાં એવો “ખોટું અર્થવાળો પ્રયોગ એ તે વ્યક્તિને माटे मिथ्या॥२ ४१य. (Et.d. "मम दुष्कृतं मिथ्या भवतु" मायुं यत्र बोले तो "स्वकृत" अर्थवाणु "स्वदुष्कृत" ५६ मे माही विशेष ॥१॥य. अने “मोटुं=2" अर्थवाणो “मिथ्या" प्रयोग तो छे ४. છે એટલે ચૈત્ર માટે આ પ્રયોગ મિથ્યાકાર સામાચારી બને.) આ મિથ્યાકારનું લક્ષણ દરેક વ્યક્તિ માટે સ્વતંત્ર આ બનશે. ચૈત્ર માટે ચિત્રદુષ્કૃતાર્થકપદ ઘટિત લક્ષણ બને. મૈત્ર માટે મૈત્રદુષ્કૃતાર્થક પદઘટિત લક્ષણ બને. પણ મૈત્ર कम बोले.. “चैत्रदुष्कृतं मिथ्या भवतु" तो मे भैत्र माटे मिथ्या॥२ न. वाय. भेटले. मामा ६२४ જે વ્યક્તિના માટે મિથ્યાકારના લક્ષણ સ્વતંત્ર જ બનવાના છે. यशो. - तेन न 'परदुष्कृतं मिथ्या' 'स्वसुकृतं मिथ्या' इत्यादिप्रयोगातिव्याप्तिः, न वा 'मिथ्या मे दुष्कृतम्' इत्यादि प्रयोग इव 'वितथं मे दुराचरितं' इत्यादिप्रयोगे तदव्यवहारापत्तिरिति ॥२०॥ चन्द्र - तेन-लक्षणे स्वपदस्य, दुष्कृतपदस्य,“स्वदुष्कृतपदविशेषणकवैतथ्यार्थप्रयोग इति अनुक्त्वा स्वदुष्कृतार्थकपदविशेषणकस्य, “मिच्छाप्रयोगः" इति अनुक्त्वा वैतथ्यार्थकप्रयोगः इति अस्य च निवेशेन। अत्र स्व-दुष्कृते द्वे पदे अतिव्याप्तिवारके, स्वदुष्कृतार्थकपदविशेणकञ्चाव्याप्तिवारकमिति विशेषः । इत्यादिप्रयोगातिव्याप्तिः । यदि स्वपदं नोच्येत, तर्हि दुष्कृतार्थकपदविशेषणकवैतथ्यार्थकप्रयोगः मिथ्याकार CHEVLEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE SEEEEEEET FEEEEEEEEEEEEEEEEEEE ७७७७७७७ # મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૮૩ PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy