SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ મિચ્છાકાર સામાચારી. sammmmmmmmmmmmmmmmmmmm HिIBIR सामायारी - यशो. - इदाणि मिच्छाकारो भन्नइ - चन्द्र. - इदानीं मिथ्याकारसामाचारीविषमपदव्याख्या तद्रहस्यप्रकटनं च क्रियेते । यशो. - इदानी इच्छाकारनिरूपणानन्तरमवसरप्राप्ततया मिथ्याकारो भण्यते, तत्रादौ । मिथ्याकारस्य लक्षणमाह - जो मिच्छ त्ति पओगो नियसंजमजोगदुप्पउत्तंमि । सो खलु मिच्छाकारो तुह सिद्धंते समुवइट्ठो ॥२०॥ SSISTERESTINARISTISE चन्द्र. - अवसरप्राप्ततया चतुर्थमूलगाथायां इच्छामिच्छादिक्रमेण दश सामाचार्यः निगदिताः । तत्र क्रमानुसारेण मिथ्याकारसामाचारी द्वितीया प्रतिपादिता । ततश्च इच्छाकारस्य विस्तृतनिरूपणानन्तरं क्रमानुसारेण मिथ्यासामाचार्या एव अवसरः । तस्मात् । → निजसंयोमयोगानां दुष्प्रयोगे,सति यः “मिथ्या" इति प्रयोगः, स तव सिद्धान्ते मिथ्याकारः समुपदिष्टः - इति गाथार्थः । ઈચ્છાકારનું નિરૂપણ કર્યા બાદ હવે મિચ્છાકારનું નિરૂપણ કરવાનો અવસર આવ્યો છે એટલે હવે છે મિચ્છાકાર કહેવાય છે. તેમાં સૌ પ્રથમ મિથ્યાકારનું લક્ષણ કહે છે. ગાથાર્થ : પોતાના સંયમયોગોમાં ખરાબ પ્રયોગ થયે છતે જે “મિથ્યા' એ પ્રમાણે પ્રયોગ કરાય છે. તે 8 મિથ્યાકાર તરીકે તારા સિદ્ધાન્તમાં કહેવાયો છે. यशो. - जो मिच्छ त्ति त्ति । यो निजसंयमयोगदुष्प्रयुक्तेः स्वकृतसंयमयोगवितथाचरणे मिथ्येति प्रयोगः, सः 'खलु' निश्चये मिथ्याकारस्तव सिद्धान्ते समुपदिष्टः=8 सम्यक् प्रकारेण निरूपितः । 'स्वदुष्कृतार्थ कपदविशेषणकवैतथ्यार्थकप्रयोग: स्वस्य मिथ्याकार' इत्यादि प्रातिस्विकं लक्षणं द्रष्टव्यम् । चन्द्र. - स्वकृतसंयमयोगवितथाचरणे संयमयोगेषु यत् वितथं विपरीतं अतिचारादिरूपं आचरणं, तत्संयमयोगवितथाचरणं उच्यते । स्वेन कृतं यत् संयमयोगवितथाचरणं, तत् स्वकृतसंयमयोगवितथाचरणं । तस्मिन् । मिथ्येतिप्रयोगः="मिथ्या मे दुष्कृतम्" इति प्रयोगः इति भावः । निश्चये अवश्यं स प्रयोगः मिथ्याकारः, न तत्र काचिदाशङ्का कर्तव्या यदुत अयं प्रयोगः मिथ्याकारसामाचारी भण्यते न वेति । स्वदुष्कृतार्थकेत्यादि । स्वस्य यद् दुष्कृतं तत् स्वदुष्कृतं, तदेव अर्थः यस्य तत् स्वदुष्कृतार्थकं ।। स्वदुष्कृतार्थकञ्च तत् पदञ्च इति स्वदुष्कृतार्थकपदं । तदेव विशेषणं यस्मिन् स स्वदुष्कृतार्थकपदविशेषणकः।। तादृशो यः वैतथ्यार्थकप्रयोगः 'मिच्छा' इत्यादिरूपः, स स्वदुष्कृतार्थकपदविशेषणकवैतथ्यार्थकप्रयोगः ।। वैतथ्यमेव अर्थः यस्य स वैतथ्यार्थकः । तादृशो यः प्रयोगः स वैतथ्यार्थकप्रयोगः । મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૮૨ RESSSSSSSSS18808050 c ccccccessessRGETERESERROREGIEasTERE8000
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy