________________
3353s
HEREGREEEEEEEEEEE
mamm m mmmmmmmmm WISIR साभायारी
यशो. - अथोत्सर्गतोऽभ्यर्थनैव साधुना न कार्येत्याह -
चन्द्र. - अथ स्वकार्यसमर्पणे रत्नाधिकेन क्रियमाणा अभ्यर्थना इच्छाकारसमन्विता किं उत्सर्गो मार्गः किं वाऽपवाद इति प्रदर्शनार्थमाह - अथोत्सर्गतो इत्यादि ।
ઉત્સર્ગમાર્ગ તો એ છે કે સાધુએ પોતાનું કામ બીજાને સોંપવું જ ન જોઈએ અને તેથી તે માટેની અભ્યર્થના છે છે પણ કરવાની રહેતી નથી. એ જ વાત કરે છે. यशो. - अणिगूहियबलविरिएण साहुणा ताव जेण होयव्वं ।
अब्भत्थणा ण कज्जा तेण विणा कज्जमुक्टुिं ॥११॥
CENTECE00008
FEEEEEEE
चन्द्र. - → यतः साधुना तावत् अनिगूहितबलवीर्येण भवितव्यम् । ततः उत्कृष्टं कार्यं विना अभ्यर्थनां न कुर्यात् - इति गाथार्थः । હું ગાથાર્થ : જે કારણથી સાધુએ અનિગૂહિતબલવીર્યવાળા થવું જોઈએ, તે જ કારણથી ઉત્કૃષ્ટ કાર્ય વિના આ સાધુએ બીજાને અભ્યર્થના ન કરવી. व यशो. - अणिगूहिय त्ति । साधुना तावदवश्यं 'येन कारणेनानिगूहितबलवीर्येण
भवितव्यम्, बलं शारीरम् वीर्यं चान्तरः शक्तिविशेषः, अथवा बलं सामर्थ्यम वीर्यमुत्साहः, यदाह चूर्णिकृत्-'बलं सामत्थं विरियं उच्छाहो' इति, ततोऽनिगूहितेऽनाच्छादिते बलवीर्ये येन-तेन कारणेनोत्कृष्टं कार्यं विनाऽभ्यर्थना न कार्या ।
चन्द्र.- उत्कृष्ट कार्यं यत्स्वकीयं क्रियमाणं कार्य, तदपेक्षयाऽधिकनिर्जराकारि कृत्यं । इदमत्र तात्पर्यम्। उत्सर्गतस्तावत् मुनिः स्वयंदासो भवति । यथा श्रेष्ठिनः दासाय सर्वाणि स्वकार्याणि समर्पयन्ति । तथैव मुनिरपि सर्वाणि स्वकार्याणि स्वदासाय समर्पयन्ति । मुनेः दासस्तु न कोऽप्यन्यः, किन्तु स्वयमेव स्वस्य स दासः, ततश्च मुनिः सर्वाणि स्वकार्याणि स्वयमेव करोतीति स्वयंदासबिरुदरहस्यम् । છે ટીકાર્થ: “સાધુએ અવશ્ય પોતાની શારીરિક શક્તિ અને આંતરિક શક્તિને છુપાવ્યા વિના એને ફોરવવા 8 પૂર્વક જ રહેવું જોઈએ.” આ પરમાત્માની આજ્ઞા છે. અને માટે જ સાધુએ કોઈ ઉત્કૃષ્ટ કાર્ય વિના બીજા સાધુને R પોતાનું કામ કરી આપવાની પ્રાર્થના પણ ન જ કરવી જોઈએ.
यशो. - यदि तु वस्त्रपरिकर्मादेरल्पीयसः स्वप्रयोजनात् पुरुषान्तराऽसाध्यं विशिष्टं ग्लानप्रतिचरणधर्मानुयोगादिकं स्वसाध्यमन्यप्रयोजनमवगच्छति तदा परं प्रत्येव विशिष्टनिर्जरार्थितयेच्छाकारं कुर्यात् यदुत-'मदीयं वस्त्रसीवनादिकं त्वमिच्छाकारेण कुरु, की अहं च ग्लानप्रतिचरणादिकं करोमि' इति ।
EEEEEEEEE
SSSSSSSSSSSSSSSSS5555
EEEEEEEE
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૫૧ WEEEEEEEEEEEEEEEEEEEEEEEEEE E EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE