________________
SSESSES
EEEEER
mummmm WISIR साभायारी Ene ક (શિષ્ય : પ્રતિજ્ઞાવાક્યમાં વર્તમાનકાળનો પ્રત્યય હોવો જોઈએ કે ભવિષ્યકાળનો? જો “વર્તમાનકાળનો E प्रत्यय ४ मे" मेम हो तो “तव कार्यं इच्छाकारेण करिष्यामि' में वाय प्रतिशवाय न बनता
मां भव्याप्ति भावे सने भविष्यानो प्रत्यय ४ मे मेम हो तो 'तव कार्यं इच्छाकारेण करोमि' 8 એમાં અવ્યાપ્તિ આવશે, કેમકે એમાં ભવિષ્યસૂચક પ્રત્યય નથી.) A ગુરુઃ વસ્ત્રપ્રક્ષાલનાદિ કાર્યમાં ક્રિયમાણત્વનો કે કરિષ્યમાણત્વનો બોધ કરાવનાર એવો અસ્પદ્ અર્થનો છે मो५४ प्रत्यय से ही प्रतिशत सम४वी. भेटले 'इदमिच्छया करोमि' म 'मि' मे यमायनो सा५६ मेवो अस्मद् अर्थनी प्रत्यय छ भने ‘इदमिच्छया करिष्यामि' भविष्यमात्वनो ५६ मेवो
अस्मद् अर्थनी प्रत्यय छ. मेटर में 4 प्रतिशत वाशे. भाटे यांय अव्याप्ति नलि सावे. मा ३६ છે ઘણી બધી વાતો વિચારી લેવી દો __ यशो. - अथेच्छाकारविषयोपदर्शनार्थमाह -
अब्भत्थणाविहाणे इच्छाकारो समुचिओ दोण्हं ।
- आराहणमाणाए गुरूण ठिइपालणं च जओ ॥७॥ चन्द्र. - अधुना विषयं दर्शयति । → अभ्यर्थनायां विधाने च द्वयोः इच्छाकारः समुचितः, यतः गुरूणां आज्ञायाः आराधनं, स्थितिपालनं च भवति इति सप्तम्याः गाथायाः अर्थः ।
હવે ઈચ્છાકારનો વિષય બતાવવા માટે કહે છે.
ગાથાર્થ અભ્યર્થના અને વિધાન આ બે યમાં બે ય સંયમીઓને ઈચ્છાકાર કરવો ઉચિત છે, કેમકે એમાં 8 છે ગુરુની આજ્ઞાની આરાધના થાય છે અને મર્યાદાનું પાલન થાય છે.
यशो. - अब्भत्थणाविहाणे त्ति । अभ्यर्थना='त्वं ममेदं कार्यं कुरु इति परप्रवर्त्तना, विधानं च परप्रयोजनस्य करणप्रतिज्ञा 'अहं तवेदं कार्यं करोमि' इति, ततः र समाहारद्वन्द्वादेकवचनम् । तत्र ‘इच्छाकारः' इच्छयेति प्रयोगः । चकारस्याप्यर्थस्य भिन्नक्रमत्वाद् द्वयोरित्यत्र योजना । द्वयोरप्यभ्यर्थयमानकारकयोः समुचितः सङ्गतः ।
चन्द्र. - परप्रवर्तना=परस्य स्वस्मिन् कार्ये व्यापारणं, परं प्रति स्वकार्यकरणार्थं प्रेरणेति यावत् । ननु 'अब्भत्थणाविहाणाणं' इत्येव प्राकृते बहुवचनं वक्तुं युक्तम् । न त्वेकवचनम् । यतः अभ्यर्थना विधानञ्चेति से द्वौ पदार्थों अत्र स्तः । तयोः द्वन्द्वसमासकरणे च प्राकृते बहुवचनमेव स्यात् । न त्वेकवचनमित्यत आह
समाहारद्वन्द्वादेकवचनम् । चकारस्य="ठिइपालणं च जओ" इति चतुर्थपादे दृश्यमानस्य भिन्नक्रमत्वाद् १ यत्र स्थाने स अस्ति, तस्मादन्यत्रैव तस्य अन्वयकरणे तात्पर्यात् 'द्वयोः'="इच्छाकारो समुचिओ दोहं" इत्यत्र विद्यमाने "दोहं" इति शब्दे । ततश्च द्वयोरपि=न केवलं स्वकार्यकरणार्थं लघु साधुं अभ्यर्थयमानस्य रत्नाधिकस्य, किन्तु तत्कार्यकरणस्य प्रतिज्ञां कुर्वाणस्य लघुसाधोरपि इति अपिशब्दार्थः ।
EEELLEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
BEEEEEEEEEEEEEE
DEBABSETER
E
EEEEEEEEEEEEEEEEEEEEEEEEEET
SSSSSEEEEEEEEEEEEEEEEEE
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૪૧
છે