________________
EEEE
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
000
00030mmECTOR RER WISIR सामायारी ho જ જો પ્રતિજ્ઞા' એ ઈચ્છાકારનું લક્ષણ કહેશો તો વિધિવાક્યમાં અવ્યાપ્તિ આવશે.)
ગુરુઃ પોતાનું કાર્ય એ જે વાક્યમાં કર્મ તરીકે છે, અને ઈચ્છા એ જે વાક્યમાં કરણ તરીકે છે એવું છે विधिवास्य (EL.त. मम वस्त्रप्रक्षालनं त्वं इच्छाकारेण कुरु) तो oldन आर्य मे ४ पायम तरी छ भने ७७। मेट पास्यमा ४२९॥ तरी छ मेj प्रतिशवाय (at.d. तव वस्त्रप्रक्षालनं इच्छाकारेण
करोमि) तादृशान्यतत्व माथी ओ७५४ा में वाय५j मे ४ ४२७२लक्ष छ. A GRL तो હું ય વાક્યોમાં રહી જવાથી અવ્યાપ્તિ ન આવે.
यशो. - विधिश्च कर्त्तव्यत्वप्रतिपादकप्रत्ययमानं न तु पञ्चम्येव, तेन तव्यादिघटिततथाप्रयोगे नाव्याप्तिः । __ चन्द्र. - ननु विधिवाक्यं यदि पञ्चमीप्रयोगमात्रं । तर्हि "भवता इदं मत्कार्यं इच्छाकारेण कर्तव्यम्" इत्यादिषु पञ्चमीप्रयोगाभावात् तद्विधिवाक्यं न गणयितुं शक्येत । ततश्च तत्राव्याप्तिः भवेदित्यतः आह विधिश्चेत्यादि । तेन="नहि पञ्चमीप्रयोगमात्रं, किन्तु कर्तव्यत्वप्रतिपादकप्रत्ययमानं विधिः" इति भणनेन तव्यादिघटिततथाप्रयोगे =अधुनैव प्रतिपादिते तादृशेच्छाकारप्रयोगे। છે (શિષ્ય વિધિ વાક્ય એટલે આજ્ઞાર્થના પ્રયોગવાળું વાક્ય, કેમકે આજ્ઞાર્થપ્રયોગને જ વિધિ કહેવાય છે. જે
हो । प्रभारी वियारी तो 'त्वया मम वस्त्रप्रक्षालनं इच्छाकारेण कर्तव्यम्' सेवा वाभ्यो ६५७१२ છે નહિ ગણાય, કેમકે એમાં આજ્ઞાર્થપ્રયોગ ન હોવાથી એ વિધિવાક્ય રૂપ નથી. પ્રતિજ્ઞાવાક્ય રૂપ પણ નથી.) કે
ગુરુઃ વિધિ એટલે પંચમ =આજ્ઞાર્થપ્રયોગ એમ ન સમજવું. પણ “આ કાર્ય કર્તવ્ય છે” એવું સૂચવનાર છે 5. प्रत्यय मे विधि 341य. मेटो ४ 'तव्य' प्रत्ययवाणु पस्य सताव्यु तम 3 य, अनीय, વિધ્યર્થ=સપ્તમીના પ્રયોગવાળા વાક્યોમાં પણ આ લક્ષણ ઘટશે, કેમકે બધા હવે વિધિવાક્ય ગણી શકાશે.
यशो. - प्रतिज्ञा च क्रियमाणत्वकरिष्यमाणत्वज्ञापकाऽस्मदर्थप्रत्ययः, तेन" इदमिच्छया करोमि" "इदमिच्छया करिष्यामि"इत्यादेरविशेषेण संग्रह इत्याद्यूह्यम् ॥६॥
चन्द्र. - ननु प्रतिज्ञा कि वर्तमानकालज्ञापकप्रत्ययघटिता? किंवा भविष्यत्कालज्ञापकप्रत्ययघटिता ? यदि प्रथमा, तर्हि "अहं भवत्कार्यं कल्ये इच्छाकारेण करिष्यामि" इति प्रतिज्ञावाक्येऽव्याप्तिः । यदि द्वितीया, तर्हि "अहं भवत्कार्यं अधुना इच्छाक़ारेण करोमि" इति प्रतिज्ञावाक्येऽव्याप्तिः । अत आह प्रतिज्ञा चेत्यादि । क्रियमाणत्वेत्यादि । “इदं कार्यं इच्छया करोमि" इत्यत्र कार्ये क्रियमाणत्वस्य ज्ञापकः यः करोमिपदघटक: अस्मदर्थकः 'मि' प्रत्ययः, सैव प्रतिज्ञेति भावः । मिप्रत्ययः प्रथमपुरुषस्य एकवचनस्य वर्तमानकालस्य च बोधकः, ततः तेन कार्ये क्रियमाणत्वस्य बोधो भवति । एवं भविष्यत्कालप्रयोगेऽपि विभावनीयम् ।
ननु पञ्चमी आज्ञार्थरूपा अस्ति । आज्ञार्थस्य च इच्छाकारेण सह विरोधः स्पष्ट एव । तत्कथं । इच्छाकारप्रयोगेण सह पञ्चमीप्रयोगः क्रियते इति चेत् न पञ्चम्याः अर्थः अभ्यर्थनाऽपि अस्तीत्यदोषः । एवं हर इच्छाकारलक्षणं प्रतिपादितं ॥६॥
BERRRRRRRRRRRRRRRREE
આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૪૦ છે Soamu
T ERImurarTERESEREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEERS