SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ निषेधः प्रधानः ← इति गाथार्थः । શિષ્ય : અવગ્રહમાં પ્રવેશ કરતી વખતે નિસીહિ શા માટે ? એમાં કારણ શું છે ? ગાથાર્થ : દૃઢ યત્ન અને ઉપયોગ વડે ગુરુ કે દેવના અવગ્રહની ભૂમિમાં પ્રવેશ કરતે છતેં ઇષ્ટ=હિત થાય. નહિ તો અનિષ્ટ થાય. તે કારણસર અવગ્રહપ્રવેશ વખતે આ નિષેધ=નિસીહિશબ્દપ્રયોગ પ્રધાન છે. यशो. द्दढ ति । द्दढः = प्राक्तनयत्नातिशायी यत्नः = आशातनादिपरिहारप्रयत्नस्तथोपयोगः= अनाभोगनिमित्तकाऽयत्नपरिहारोपायः, द्दढयत्नश्च उपयोगश्चेति दृढयत्नोपयोगं तेन । समाहारद्वन्द्वादेकवचनम् । गुरुदेवयोः = धर्माचार्यार्ह तोरवग्रहमह्यां प्रवेशे = अन्तरागमने इष्टं = कर्मक्षयरूपं भवति । નિસીહિ સામાચારી - चन्द्र. प्राक्तनयत्नातिशायी=मुनिः सदैव गुर्वाद्याशातनायाः परिहारे प्रयत्नवानेव भवति । तथापि उपाश्रयाद्द्बहिः गुरोरभावे स प्रयत्नः आशातनासंभवाभावात् तीव्रो न भवति । यदा तु स एव मुनिः उपाश्रये प्रविशति । तदा तस्य प्रयत्नः तीव्रो भवति । एवं च उपाश्रयप्रवेशकालात् प्राक्कालभावी यो यत्नः, तस्य सकाशात्तीव्रः यत्नः=आशातनादिपरिहारप्रयत्नः येन यत्नेन गुर्वादीनामाशातनाऽविनयादिः न भवति, तादृशः यत्नः । गुरुसमीपे हि 'यथा मुखात् निष्ट्यूतबिन्दवः निर्गच्छन्ति' तथा न वक्तव्यम् । पादोपरि पादं स्थापयित्वा नोपवेश्यम् । बृहत्स्वरैः वार्तालापो न कर्तव्यः । कुड्यादीनामवष्टम्भो न ग्रहीतव्यः । एतेषु अन्येष्वपि तथाविधेषु आशातनापरिहारेषु दृढो यत्नः करणीयः । एषः सर्वोऽपि यत्नः उपाश्रयाद्बहिस्तु न संभवति । तत्र प्रायः गुरोरेवाभावात् । ततश्च सदैव गुर्वाद्याशातनादिपरिहारयत्नवानपि मुनिः उपाश्रयमध्ये प्रवेशकाले दृढतरयत्नवान् भवतीति । तथोपयोगः-अनाभोगनिमित्तकायत्नपरिहारोपायः =अनाभोगः = अनुपयोग एव निमित्तं यस्य स अनाभोगनिमित्तकः । तादृशो यो अयत्नः, तस्य यः परिहारः, तस्योपायभूतोऽयं उपयोगः वर्तते । अनुपयोगनिमित्तको हि आशातनापरिहारदिष्वयत्नः उपयोगादेवापगच्छति । उपाश्रयप्रवेशकाले यदि एतादृशमुपयोगं न कुर्याद् यदुत "यथा गुर्वादीनामाशातना न भवेत्, तथा मया यतितव्यम्' इति, तदा यत्नाभावात् आशातना भवेत् । तादृशोपयोगकरणे तु दृढयत्नसंभवात् आशातनापरिहारो भवेत् । ટીકાર્થ : ૧. ઉપાશ્રયાદિમાં પ્રવેશ કરતા પહેલા ભિક્ષાચર્યાદિમાં જે યત્ન હોય એના કરતા વધુ જોરદાર એવો આશાતનાદિનો ત્યાગ કરવાનો પ્રયત્ન તથા ૨. ભુલથી=અજાણતા થઈ જનારા અયત્ન=પ્રમાદ=ઉપેક્ષાનો ત્યાગ કરવા માટેના ઉત્તમ ઉપાયરૂપ એવો ઉપયોગ. આ બે હોય તો જ આચાર્ય અને અરિહંતની અવગ્રહભૂમિમાં પ્રવેશ કરવામાં કર્મક્ષયરૂપ ઈષ્ટ થાય. (શિષ્ય : “દૃઢયત્ન અને ઉપયોગ’ એમ દ્વન્દ્વ સમાસ કરો છો તો ગાથામાં બહુવચન પ્રયોગ જ થવો જોઈએ ने ? ) ગુરુ : અહીં સમાહાર દ્વન્દ્વ સમાસ કરેલો હોવાથી એક વચન છે. यशो. - अत्र गुर्ववग्रहः “आयप्पमाणमेत्तो चउद्दिसिं होइ उग्गहो गुरुणो" इति आवश्यक निर्युक्त्यादावुक्तः । મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૧૦૬
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy