________________
ranR ITTEAMITRATRI आपसहि सामायारी
હરિભદ્ર સૂરિજીનું આ વચન છે કે “જે કામ માટે બહાર જવાનું છે, એ કાર્ય પણ તે જ ગણાય કે જે જ્ઞાન-S 8 દર્શન-ચારિત્રનું સાધન હોય. સાધુ માટે આ જ કાર્ય ગણાય. બાકી બધું અકાર્ય ગણાય. એને માટે જનારા સાધુની છે 8 આવસ્યતિ શુદ્ધ ન ગણાય ll૩૬l यशो.-अथानावश्यककार्यकरणे कुतो नैतत्सामाचारीपरिपालनम् ? इति स्पष्टयितुमाह
सा य पइण्णा तीसे भंगे फिर पायडो मुसावाओ ।
ण य तं विणावि किरिया सुद्धाणंगं पहाणं ति ॥३७॥ चन्द्र. - अत्र त्रीणि मतानि । निश्चयनयो हि मन्यते-आत्मगतः शुभपरिणामविशेष एवावश्यकी सामाचारी। न तु शब्दप्रयोगस्य तत्र किञ्चित्प्रयोजनम्-इति । शुद्धव्यवहारनयो हि मन्यते-शुभपरिणामविशेषविशिष्ट
यकी पदप्रयोगः आवश्यकी सामाचारी । अशद्धव्यवहारनयस्तु मन्यते-उपाश्रयादबहिनिर्गमनकाले क्रियमाणः आवश्यकीशब्दप्रयोग एव सामाचारी । शुभपरिणामो भवतु मा वा, आवश्यककार्यं क्रियतां, का अनावश्यकं वा, उपयुक्ततया गम्यतां, अनुपयुक्ततया वा, गुर्वनुज्ञापूर्वकं गम्यतां, तां विनैव वा । न8 तत्रास्माकमाग्रहः।
ततश्च तन्मतेनानावश्यककार्यकरणेऽपि आवश्यकीसामाचारीपालनं शब्दप्रयोगमात्रेण इष्यते । शुद्धव्यवहारस्तु न तन्मन्यते । ग्रन्थकार: अशुद्धव्यवहारं खण्डयितुं प्रारभते अथानावश्यककार्यकरणे इत्यादि। व → सा च प्रतिज्ञा, तस्याः भङ्गे प्रकटः मृषावादः । न च तं विनाऽपि अनङ्गं प्रधानमिति हेतोः क्रिया।
शुद्धा – इति गाथार्थः ।। 8 શિષ્ય બહાર નીકળ્યા બાદ અનાવશ્યક કામ કરીએ તો ય બહાર નીકળતી વખતે આવસતિ શબ્દ બોલ્યા છે જ હોવાથી આ સામાચારીનું પાલન કેમ ન ગણાય ?
ગુરુઃ આ વાતને ૩૭મી ગાથામાં સ્પષ્ટ કરે છે.
ગાથાર્થ : “આવસહિ’ શબ્દ એ પ્રતિજ્ઞા છે. તેના ભંગમાં પ્રગટ મૃષાવાદ છે. એ પ્રતિજ્ઞા વિનાની છે છે ક્રિયા=દેવદર્શનાદિ શુદ્ધ ન બને કેમકે અહીં અંગ વિનાનું પ્રધાન બને છે. ___ यशो. - सा य त्ति । चः पुनरर्थे सा=आवश्यकीतिप्रयोगो विधेयलिङ्गत्वात्स्त्रीत्वनिर्देशः प्रतिज्ञा='इदमहमवश्यं करोमि' इत्यभिधानम् । तस्याः प्रतिज्ञायाः भङ्गे अनावश्यके कर्मणि तत्करण इत्यर्थः, किल इति सत्ये पायडो इति प्रकटो मृषावादः= अनृतभाषणम् ।
चन्द्र. - ननु ‘सा च प्रतिज्ञा' इति गाथायां पदमस्ति । तत्र 'सा' पदेन आवश्यकीति प्रयोगः टीकायां दर्शितः । प्रयोगश्च पुल्लिङ्गशब्दः । ततश्च 'सा' इति स्त्रीलिङ्गपदेन तस्य विधानं न घटते । किन्तु ‘स च प्रतिज्ञा' इत्येव वक्तुं युक्तमिति अत आह विधेयलिङ्गत्वात् इत्यादि । यत्प्रसिद्ध वस्तु आश्रित्य नूतनधर्मस्य विधानं
SSEENEEEEEEEE
Rમહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૫૫ ECCELL
E EEEEEEEEEeeeeeee