________________
CARREARRIERRITATERRORIENTERNATIONAL आप सामायारी
यशो. - इआणिं आवस्सिआ भन्नइ - इदानीं तथाकारनिरूपणानन्तरमावश्यकी भण्यते, तत्र पूर्वं तस्या लक्षणमाह
गच्छंतस्सुवउत्तं गुरु वएसेण विहियकज्जेण । आवस्सिय त्ति सद्दो णेया आवस्सिया णाम ॥३६॥
चन्द्र. - महोपाध्यायविरचिते सामाचारीप्रकरणग्रन्थे आवश्यकीसामाचारीटीकायाः विषमपदव्याख्या से रहस्यप्रकटनं च प्रारभ्येते । → विहितकार्येण गुरूपदेशेन उपयुक्तं गच्छतः "आवस्सहि" इति शब्दः र आवश्यकी ज्ञेया – इति गाथार्थः ।। છે ગાથાર્થ : વિહિતકાર્ય માટે, ગુરુની રજાથી ઉપયોગપૂર્વક જનારાનો “આવસ્યહિ શબ્દ એ આવસ્સહિ ૨ સામાચારી કહેવાય. ___यशो. - गच्छंतस्स त्ति । गुरूपदेशेन धर्माचार्यानुज्ञया विहितकार्येण उक्तकार्यहेतुना से उपयुक्तं ईर्यासमित्यादिसंशुद्धिपूर्वकं यथा स्यात्तथा गच्छतः=गमनपरिणामभाजः आवश्यकीति शब्द आवश्यकी नाम सामाचारी ज्ञेया ।
चन्द्र. - धर्माचार्यानुज्ञया गीतार्थसंविग्नाचार्यस्यानुज्ञया उक्तकार्यहेतुना शास्त्रेण सद्गुरुणा वा उक्तानि 1 यानि भिक्षाटनस्थण्डिलगमनादीनि कार्याणि, तान्येव उपाश्रयाबहिर्गमने हेतुः इति तादृक्कार्यात्मकेन हेतुना ।। तादृक्कार्यकरणार्थमित्यर्थः । ईर्यासमित्यादिसंशुद्धिपूर्वकं आदिशब्दात् भाषासमित्यादिग्रहः । “न केवलं कण्टकादिपरिवर्जनार्थं लज्जया वा किन्तु जीवरक्षार्थं जिनाज्ञापालनार्थञ्च ईर्यासमित्यादिपालनं श्रेयः" इति। ज्ञापनार्थं शुद्धिपदं 'सम्' इत्युपसर्गेण युक्तं गृहीतमिति । गच्छतः आवश्यकीप्रयोगकाले तु स साधुः उर्ध्वस्थितोऽपि भवति, ततश्च 'गच्छतः' इति न घटते । अतः तदर्थमाह गमनपरिणामभाजः= गमनाभिमुखस्येत्यर्थः । तथा च उर्ध्वस्थितोऽपि साधुः गमनाभिमुखः सन् आवश्यकीप्रयोगं कुर्वाणः आवश्यकीसामाचारीपालको भवतीति ।
ધર્માચાર્યની અનુજ્ઞા લઈને શાસ્ત્રોક્ત કાર્ય કરવાને માટે ઈર્યાસમિતિ વગેરેની સંશુદ્ધિપૂર્વક જવાને પ્રવૃત્ત { થયેલા સાધુનો “આવશ્યકી' એ શબ્દ આવશ્યક સામાચારી બને છે. __यशो. - तेन न गुर्वनुपदेशेन कार्यं विना वाऽनुपयुक्ततया वा गच्छतोऽगच्छतो वा
तत्प्रयोगे गच्छतोऽपि केवलक्रियायां वाऽतिव्याप्तिः । अत्र च विहितकार्येणे'त्युक्त्या र यत्किञ्चित्कार्यमात्रमवलम्ब्य गच्छतो नावश्यकी शुद्धा भवतीत्युक्तं भवति ।
S
GEREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEER
# મહામહોપાધ્યાય ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૫૩ છે