________________
eeeee તથાકાર સામાચારી गुरुबहुमानेन क्रियमाणा गुरुभक्तिः गुरुबहुमानं वर्धयति । जिनभक्त्या क्रियमाणं जिनस्तवनं जिनभक्तिं वर्धयति । एवं क्रोधभावेन क्रियमाणं ताडनादि क्रोधभावं वर्धयति । लोभेन क्रियमाणः परिग्रहः लोभभावं वर्धयतीत्यादि गुणेष्विव दोषेष्वपि ज्ञेयम् ।
ટીકાર્થ : ગુરુએ કહેલા અર્થમાં તથાકાર કરવાથી એ અર્થમાં તીવ્ર શ્રદ્ધા પ્રગટે, કેમકે જે ક્રિયા જે ભાવથી કરાય તે ક્રિયા તે ભાવની વૃદ્ધિ કરનારી બને. એટલે શ્રદ્ધાપૂર્વક કરાયેલી તથાકાર ક્રિયા એ શ્રદ્ધાભાવની વૃદ્ધિ કરનારી બને એ સ્વાભાવિક છે. કહ્યું જ છે કે “તે ભાવથી કરાયેલી ક્રિયા તે ભાવની વૃદ્ધિ કરનારી બને.” यशो. तया=तीव्रया श्रद्धयाऽसद्ग्रहैकजीवनस्य मिथ्यात्वमोहकर्मणः क्षयः प्रदेशपरिहानिर्भवति । न ह्येकप्रतिपक्षोत्कर्षेऽपरस्य न विनाशः, जलप्राग्भारेण ज्वालाजालजटिलस्यापि ज्वलनस्य परिक्षयदर्शनात् ।
-
चन्द्र. एवं तथाकारस्य तीव्र श्रद्धात्मकं प्रथमं फलं प्रतिपाद्याधुना द्वितीयं फलमाह असद्ग्रहैकजीवनस्य = कदाग्रहैकप्राणस्य । यथा हि जीवः श्वासोच्छ्वासं विना न जीवतीति श्वासोच्छ्वासः जीवस्य प्राण उच्यते । तथैव मिथ्यात्वं कदाग्रहं विना न जीवति, शीघ्रमेवापगच्छतीति कदाग्रहः मिथ्यात्वस्य प्राणः उच्यते । गुरुवचने च कृता तीव्र श्रद्धा स्वमतिविकल्पितेषु पदार्थेषु विद्यमानं कदाग्रहं परित्याजयति । यतः यद् गुरुः वदति, तदेव स मन्यते, नान्यदिति । ततश्च भवति कदाग्रहविनाशात् मिथ्यात्वक्षयः । अत्र यदि तथाकारकारी सम्यग्दृष्टिर्भवति, तदा तस्य सम्यक्त्वं निर्मलं भवति, सत्तागतं मिथ्यात्वं हीयते इति यावत् । यदि च मन्दमिथ्यात्वी भवति । तदा तस्य मिथ्यात्वं मन्दं भवति, क्रमशो विनाशमाप्नोतीति ।
-
ननु श्रद्धावृद्धिमात्रात् कथं कदाग्रहादिविनाशो भवेत् ? इत्यत युक्तिमाह न ह्येकप्रतिपक्षोत्कर्षे = न हि एकस्य शत्रोः विकासे अपरस्य = अन्यस्य शत्रोः न विनाशः तथा च श्रद्धात्मकस्य कदाग्रहशत्रोः विकासे कदाग्रहविनाशः युक्त एवेति । एतदेव दृष्टान्तेन प्रतिपादयति जलप्राग्भारेणेत्यादि । सुगममिदं ।
તે તીવ્ર શ્રદ્ધાથી મિથ્યાત્વમોહનીયકર્મના પ્રદેશોની હાનિ થાય કે જે મિથ્યાત્વમોહનીય અસગ્રહના આધારે જીવે છે. અસગ્રહ એ મિથ્યાત્વનો પ્રાણ છે.
(शिष्य : श्रद्धा वधे, खेटले मिथ्यात्व घटे जेवुं प्रेम ?)
ગુરુ : બે પરસ્પર શત્રુ તરીકે રહેલા મનુષ્યમાંથી જે કોઈપણ એકનો વિકાસ થાય એટલે બીજાનો વિનાશ થયા વિના ન રહે. જ્વાળાઓના સમૂહથી ભડભડતો એવો પણ અગ્નિ પાણીના ધોધ વડે નાશ થતો દેખાય છે. શ્રદ્ધા મિથ્યાત્વની શત્રુ છે. એટલે શ્રદ્ધાની વૃદ્ધિમાં મિથ્યાત્વનો નાશ થાય એ સ્વાભાવિક છે.
यशो. तथाऽन्येषामपि = श्रोतॄणां मुग्धानामपि प्रवृत्तिर्भवति, निश्चिताप्तभावेन तथा क्रियमाणे उपदेशे प्रामाण्यनिश्चयस्यावश्यकत्वेन श्रद्धापूर्वकनिष्कम्पप्रवृत्तेरनपायात् ।
चन्द्र.
तृतीयं फलं कथयति तथाऽन्येषामपि इत्यादि । ये हि नूतनदीक्षिताः अपरिणताः सामाचारीज्ञानरहिताः, अभिनव श्रावका वा तथाकारं कर्तुं न जानन्ति । ते रत्नाधिकान् गीतार्थानापि स्वगुरुवचने
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૧૫૦
-