________________
R EARRIEDERATUREITIERRIERRM तथाार सामाधारी व 'गुरु' इति अस्य फलमाह - स्वभणिते यः येन प्रतिपादितः अर्थः, तस्मिन् स एव यदि वदति 'अहो 7 मया युक्तमुक्तम् । शास्त्रानुसारि कथितम्" इति । तर्हि तस्य तत्कथनं तथाकारो न भवति । यदि तु गुरुपदं नई स्यात्। तर्हि स्वोपदिष्टे अर्थे वैतथ्यप्रतिपादकं वचनं अपि तथाकार: स्यात् । एवं वक्ष्यमाणलक्षणागुरुभणिते वक्ष्यमाणं लक्षणं येषां अगुरुणां, ते वक्ष्यमाणलक्षणाः अगुरवः । तैः भणिते वचने अवैतथ्यप्रतिपादकमभिधानं तथाकारः न भवेत् । यतः गुरूपदिष्टे वचने एव तादृशमभिधानं तथाकारः। प्रतिपादितः । है न वा रुच्यपूर्वे= गुरुवचने श्रद्धानविरहिते केवलं गुर्वादिरञ्जनार्थं कृते तत्र तादृशाभिधाने । र सा=अतिव्याप्तिः । यतः रुचिपर्वकं एव तादशम अभिधानं तथाकार: कथितः । इत्यादि दष्टव्यम ।
गुरुकथितेऽर्थे मनसा श्रद्धानं करोति, किन्तु बहिः तादृशमभिधानं यदि न करोति, तहि तथाकारो न भवति का इति अभिधानपदस्य फलं आदिपदार्थः । एवं अवैतथ्यादिपदानां लक्षणस्थानां फलान्यपि आदिपदेन । र प्रतिपादितानि स्वयं अवगन्तव्यानि । 8 महा “तहत्ति". ४ मोल अभ नथी ।यु, परंतु सत्यत्वप्रतिपा६ ७५५ वयन पोलवानी वात ४२ છે છે. એટલે હવે ‘તથા’ અર્થવાળા બીજા પ્રયોગો કરીએ તો પણ એ તથાકાર ગણાશે. એમાં અવ્યાપ્તિ નહિ આવે. છે વળી ગુરુકથિતવચનમાં તથાકારની વાત છે. એટલે કોઈ સાધુ પોતે જ કહેલા પદાર્થમાં સત્યત્વનું 8 8 પ્રતિપાદન કરનાર વચન બોલે કે “મારી વાત સાચી છે.” તો એ તથાકાર ન ગણાય. એમાં અતિવ્યાપ્તિ ન છે
भावे. છે એમ ગુરુ વડે કથિત વચનમાં તથાકારની વાત છે એટલે આગળ અમે જે અગુરુઓ બતાવવાના છીએ છે મેં એમના વચનમાં કોઈ તત્તિ કરે તો પણ એ તથાકાર સામાચારી ન ગણાય. એમાં અતિવ્યાપ્તિ નહિ આવે. છે એમ “શ્રદ્ધાપૂર્વક તહત્તિ કરવાનું કહેલ છે' એટલે શ્રદ્ધા વિના જે તથાકાર કરાય એ પણ તથાકાર ન શું ગણાય. અર્થાત્ એમાં અતિવ્યાપ્તિ ન આવે.
यशो. - अत्र यदा प्रसिद्धमनूद्य तदाऽप्रसिद्धविधानं लक्ष्यलक्षणयोद्देश्यविधेयभावस्य कामचाराद् द्रष्टव्यम् । व्यवस्थितं चेदं स्याद्वादरत्नाकरे ।
चन्द्र. - ननु "गौः कः पदार्थः उच्यते? साधोः लक्षणं किं?" इत्यादिप्रश्नेषु "यः सास्नावान् स पदार्थो र गौः, यः ज्ञानादिसाधकः स साधुः" इति समाधानं दीयते । अत्र प्रश्नकारस्य मनसि गोसाध्वादिपदार्थाः से प्रसिद्धाः, किन्तु तेषां लक्षणं प्रश्नकारो न जानाति, ततः प्रश्नं करोति । प्रसिद्धः पदार्थ उद्देश्यः भवति, अप्रसिद्धपदार्थस्तु विधेयो भवति । यमुद्दिश्य किञ्चिद् विधानं क्रियते, यथा "रामः परोपकारी अभवत्" इत्यत्र राममुद्दिश्य परोपकारिताविधानं क्रियते, तस्मादत्र राम उद्देश्यः । यस्य विधानं क्रियते, स विधेयः यथाऽत्र से परोपकारितापदार्थो विधेयः।
सामान्यतो लक्षणमप्रसिद्धं भवति. अत एव तद विधेयं भवति । लक्ष्यंत प्रसिद्धं भवति, अत एव तद उद्देश्यं भवति । ततश्चोत्तरवाक्ये यत्पदेन अप्रसिद्धस्यैव निर्देशो तत्पदेन च प्रसिद्धस्यैव निर्देशो भवति । यथा
SEEEE
999999
# મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત • ૧૨૪ HERSISTEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEES