________________
a
m
ernamam भि91812 सामायारी eer तादृशप्रतिज्ञाकरणानन्तरं पुनः पापसेवने तदतिक्रमात्=प्रतिज्ञाभङ्गात् भवत्येव मृषावाददोषः ।
એક પાપ થઈ ગયા બાદ એનો મિથ્યાકાર આપી દીધા પછી તરત જ પાછું ઉપયોગપૂર્વક એ પાપ કરવામાં છે { આવે તો મિથ્યાકારમયોગ પોતે જ મૃષાવાદ બની જાય. એ નક્કી વાત છે. (અહીં ગાથામાં મિચ્છુ એમ 8 ટુંકમાં લખેલ છે. એ પ્રાકૃત શૈલીના કારણે લખેલું છે. એનો અર્થ તો મિથ્યા મે. એમ આખો પ્રયોગ જ છે सम४वो.)
(शिष्य : मे मिथ्या२ मृषावा . शत बने ?)
ગુરુ : એ પ્રયોગમાં છા' શબ્દ દ્વારા સાધુએ પ્રતિજ્ઞા કરી છે કે “આ પાપ હું ફરી નહિ કરું” અને આ છે 8 પ્રતિજ્ઞા કરીને પછી ફરી પાપ કર્યું. એટલે પ્રતિજ્ઞાનો ભંગ કર્યો. તો બોલેલું વચન ન પાળનારાનું એ વચન છે मृषावा ४ २५॥य ने ?
SEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
यशो. - तथा पुनरासेव्य क्षुल्लक कुलालज्ञातेन मिथ्यादुष्कृतदाने ततो मिथ्यादुष्कृतदानात् मायैव कपटमेव निकृतिः= परवञ्चनम्, स हि दुष्टान्तरात्मा निश्चयतश्चेतसाऽनिवृत्त एव गुर्वादिरञ्जनार्थं मिथ्यादुष्कृतं प्रयच्छतीति । - चन्द्र. - एष तावत् एकः दोषः प्रदर्शितः । अधुना द्वितीयमाह तथा पुनरासेव्य इत्यादि ।
क्षुल्लककुलालज्ञातेन=एको गच्छ: कुम्भकारशालायां स्थितः । तत्र चैको बालमुनिः क्रीडाप्रियः प्रस्तरैः घयन् । र भिनत्ति । यदा कुम्भकारो वारयति, तदा मिथ्या दुष्कृतं ददाति । पुनरपि घटान् भिनत्ति । पुनरपि कुम्भकारवारणे मिथ्यादुष्कृतं ददाति । एतच्च पुनः पुनरासेव्य मिथ्यादुष्कृतदानं स्पष्टमेव तस्य बालसाधोः माया । क्रुद्धस्तु कुम्भकारः तं बालमुनि हस्ते गृहीत्वा स्वहस्तेन ताडयति । 'किं मां ताडयसि' इति बालमुनिना गदिते सति मिथ्या दुष्कृतं ददाति । पुनः हस्तेन ताडयति । अत्र कुलालस्यापि मिथ्यादुष्कृतदानं पुनः पुनः उपयोगपूर्वकं पापकरणात् कपटमेवेति ।।
ननु यदि स पुनःपापकरणाध्यवसायवान्, तर्हि कथं स मिथ्यादुष्कृतं ददातीत्यत आह स हि दुष्टान्तरात्मा बाह्यतस्तु मिथ्यादुष्कृतं ददानः स शोभनात्मा दृश्यते, किन्तु हृदये मलिनाध्यवसायात् दुष्टः। तस्यान्तरात्माऽस्तीति । ततश्च पुनः पुनः पापकरणयुक्तः स दुष्टान्तरात्मा निश्चयतः व्यवहारतः पापात्र निवर्तमानोऽपि परमार्थतस्तु चेतसाऽनिवृत्त एव मिथ्यादुष्कृतदानकाले शरीरेण वचसा च पापात् निवृत्तोऽपि चेतसा तु अद्यापि पापं प्रति अभिमुखमानस एव गुर्वादिरञ्जनार्थ=→यदि स्वपापस्य मिथ्यादुष्कृतं न दद्याम्, तर्हि गुरवः मह्यं क्रोधिनः भविष्यन्ति । यदि च दद्याम् मिथ्यादुष्कृतं, तर्हि "अहो परिणतिमानयं साधुः, के नाम पापं न कुर्वन्ति, किन्तु पापं कृत्वा मिथ्यादुष्कृतं ददानास्तु विरला एव मत्शिष्यादिसदृशा आत्मानः' इति । ममोपरि रागिणो भविष्यन्ति - इति चिन्तयित्वा मायावी स केवलं गुर्वादिरञ्जनार्थं मिथ्या दुष्कृतं ददाति । न । तु स्वपापविशुद्ध्यर्थं । છે. વળી બાળસાધુ અને કુંભારના દષ્ટાન્ત પ્રમાણે વારંવાર પાપ સેવીને વારંવાર મિથ્યાકારનું દાન કરવામાં છે છે તો એ મિથ્યાદુષ્કૃત દાન દ્વારા કપટ અને પારકાને ઠગવા રૂપી દોષ લાગે.
FEEEEEEEEEEEEEEEEEEEEEEEEEEE
# મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૯ ૧૦૮