SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ या वनिता अपि यशसा साकं । कुलयुगलं विदधति सुपताकं ॥ तासां सुचरितसंचितराकं । दर्शनमपि कृतसुकृतविपाकं ॥ वि०॥ ६ ॥ तात्विकसात्विकसुजनवतंसाः। केचन युक्तिविवेचनहंसा ॥ अलमकृषत किल भुवनाभोगं । स्मरणममीषां कृत शुभयोगं ॥वि० ॥ ७ ॥ इति परगुणपरिभावनसारं । सफलय सततं निजमवतारं ॥ कुरु सुविहितगुणनिधिगुणगानं । विरचय शांतसुधारसपानं ॥ वि० ॥ ८॥ इतिश्री शांतसुधारसगेयकाव्ये प्रमोदभावना विभावनो नाम चतुर्दशः प्रकाशः शः . .. प्रभाह सावन म. . . १, यात्मन् ! शुशुबडे परितोष-सतोष-मत्यानपाभવાનું દિલમાં લાવ, અને પોત પોતાનાં સુકૃત વેગે જેમને . શ્રેષ્ઠ વસ્તુ સાંપડી છે એવા અન્ય પુન્યવંત-ગુણવંત પ્રાણીઓઉપર દ્વેષ ભાવ ન કર, રાચ્છરદેષને તું દૂર કર!
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy