SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ निजसुकृताप्तवरेषु परेषु परिहर दूरंमत्सरदोषं ॥वि॥०१॥ दृष्ट्यायं वितरति बहुदानं । वरमयमिह लभते बहुमानं ॥ किमिति न विमृशसि परपरभागं । यद्विभजीस तत्सुकृतविभागं ॥ वि० ॥ २ ॥ येषां मन इह विगतविकारं। ये विदधति भुवि जगदुपकारं ॥ तेषां वयमुचिताचरितानां । नाम जपामो वारंवारं ॥ वि० ॥३॥ अहह तितिक्षा गुणमसमानं । पश्यत भगवति मुक्तिनिदानं ॥ येन रुषा सह लसदभिमानं । जटिति विघटते कर्मनिदानं ॥ वि० ॥ ४ ॥ अदधुः केचन शीलमुदारं ।। गृहिणोपि परिहतपरदारं ॥ यश इह संप्रत्यपि शुचि तेषां । विलसति फलिताफलसहकारं ॥ वि० ॥ ५ ॥
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy