SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ वितथविकथादितत्तद्रसावेशतो। विविधविक्षेपमलिनेऽवधाने ॥ बु० ॥ ५॥ धर्ममाकर्ण्य संबुध्य तत्रोद्यमं । कुर्वतो वैरि वर्गोऽतरंगः॥ रागद्वेषश्रमालस्यनिद्रादिको। बाधते निहतसुकृतप्रसंगः ॥ ७० ॥ ६ ॥ चतुरशीतावहो योनिलक्षेष्वियं । क्क त्वया कर्णिता धर्मवार्ता ॥ प्रायशो जगति जनता मिथो। विवदते ऋधिरसशातगुरुगौरवार्ता । बु०॥ ७॥ एवमतिदुर्लभात् प्राप्य दुर्लभतमं । बोधिरत्नं सकलगुणनिधानं ॥ कुरु गुरुप्राज्यविनयप्रसादोदितं । शांतरससरसपीयूषपानं ॥ बु० ॥ ८॥ इतिश्री शांत सुधारसगेयकाव्ये बोधिभावनाविभावनो नाम दादशः प्रकाशः
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy