________________
94
जलधिजलपतितसुररत्नयुक्त्या ॥ सम्यगाराध्यतां स्वहितमिह साध्यतां । बाध्यतामधरगतिरात्मशक्त्या ॥ बु० ॥ १॥ चक्रिभोज्यादिखि नरभवो दुर्लभो । भ्राम्यतां घोरसंसारकक्षे ॥ बहुनिगोदादिकायस्थितिव्यायते । मोहमिथ्यात्वमुखचोरलक्षे ॥ बु० ॥ २॥ लब्ध इह नरभवोऽनार्यदेशेषु यः। स भवति प्रत्युतानर्थकारी ॥ जीवहिंसादिपापाश्रवव्यसनिनां । माघवत्यादिमार्गानुसारी ॥ बु० ॥३॥ आर्यदेशस्पृशामपि सुकुलजन्मनां। दुर्लभा विविदिषा धर्मतत्वे ॥ रतपरिग्रहभयाहारसंज्ञार्तिभिहैत ममं जगदुस्थित्वे ॥ बु० ॥ ४ ॥ विविदिषायामपि श्रवणमतिदुर्लभं । धर्मशास्त्रस्य गुरुसन्निधाने ॥