SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ तस्मिन् कष्टदशाविपाकसमये धर्मस्तु संवर्मितः। सजः सज्जन एष सर्वजगतस्त्राणाय बद्धोद्यमः ॥५॥ त्रैलोक्यं सचराचरं विजयते यस्य प्रसादादिदं। योत्रामुत्रहितावह स्तनुभृतां सर्वार्थसिद्धिप्रदः ॥ येनानर्थकदर्थना निजमहस्सामर्थ्यतो व्यर्थिता । तस्मै कारुणिकाय धर्मविभवे भक्ति प्रणामोऽस्तु मे॥६॥ __ मंदाक्रांता वृत्तं. प्राज्यं राज्यं सुभगदयिता नंदनानंदनानां । रम्यं रूपं सरसकविता चातुरी सुस्वरत्वं ॥ नीरोगत्वं गुणपरिचयः सजनत्वं सुबुद्धिं । किंतु ब्रुमः फलपरिणति धर्मकल्पद्रुमस्य ॥७॥ शभी धर्म भावना. १, हान, शीस, त५ मने भाव से या२ ४ मारना रे ધર્મ જગતના હિતના માટે જગત બધુ જિનેશ્વર પ્રભુએ ઉપદિ છે, તે મારા મનમાં સદાય વસી રહે ! २, सत्य, क्षमा, भाईव ( नम्रता ) शय ( भनःशुद्धि प्रभुम), स त्याग (२छा निरोध त५), मार्ग (स२. લતા), બ્રહ્મચર્ય, નિર્લોભતા, સંયમ અને અકિચનતા એ સહિત ચારિત્ર ધર્મ દશ પ્રકારને કહો છે.
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy