________________
निरूपितो यो जगतां हिताय, समानसे मे रमतामजस्रं १
इंद्रवज्रावृत्त त्रयम्। सत्य-क्षमा-मार्दव-शौच-संग-। त्यागार्जव-ब्रह्म-विमुक्तियुक्तः ॥ यः संयमः किं च ततोपगूढ-। श्चारित्रधर्मोदशधायमुक्तः ॥ २ ॥ यस्य प्रभावादिह पुष्पदंतौ। विश्वोपकाराय सदोदयेते ॥ ग्रीष्मोष्मभीष्मामुदितस्तडित्वान् । काले समाश्वासयति क्षितिं च ॥ ३ ॥ उल्लोलकल्लोलकलाविलासै। प्तिावयत्यंबुनिधिः क्षितिं यत् ॥ ननंति यत् व्याघ्रमरुद्दवाद्या। धर्मस्य सर्वोप्यनुभाव एषः ॥ ४ ॥
___ शार्दूल विक्रीडितं. वृत्तं द्वयम् । यस्मिन्नेव पिता हिताय यतते भ्राता च माता सुतः। . सैन्यं दैन्यमुपैति चापचपलं यत्राफलं दौर्बलं ॥ .