SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ वपुरूप जिघ्रसि वारंवारं, हसति बुधस्तव शौचाचारं ॥ भा०॥ ४ ॥ द्वादश नव रंध्राणि निकाम, गलदशुचीनि न यांति विरामं । यत्र वपुषि तत्कलयसि पूतं, मन्ये तव नूतनमाकूतं ॥ भा० ॥ ५॥ अशितमुपस्करसंस्कृतमन्नं, जगति जुगुप्सां जनयति हन्नं। पुंसवनं धैनवमाप लीढं, भवति विगर्हितमति जनमीढं । भा० ॥ ६ ॥ केवलमलमयपुदलनिचये, अशुचीकृतशुचिभोजनसिचये। वपुषि विचिंतय परमिहसारं, शिवसाधनसामर्थ्यमुदारं॥ भा० ॥ ७ ॥ येन विराजितमिदमतिपुण्यं, तचिंतयचेतननैपुण्यं । विशदागममधिगम्य निपानं, विरचय शांतसुधारसपानं ॥ भा० ॥८॥
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy