________________
षष्ठभावनाष्टकं आसावरीरागण गीयते । कागा रे तनु चुनि चुनि जावे ( एदेशी) भावय रे वपुरिदमतिमलिनं, विनय विबोधय मानसनलिनं । पावनमनुचिंतय विभुमेकं, परममहोमयमुदितविवेकं ॥ भा० ॥१॥ दम्पतिरेतोरुधिरविवर्ते, किं शुभमिह मलकश्मलगर्ते। भृशमपि पिहितः स्त्रवति विरूपं, को बहुमनुतेऽवस्करकूपं ॥ भा० ॥ २॥ भजति सचंद्रं शुचितांबुलं, कर्तुं मुखमारुतमनुकूलं । तिष्टति सुराभि कियंतं कालं, मुखमसुगंधिजुगुप्सितलालं ॥ भा० ॥ ३ ॥ असुरभिगंधवोंतरचारी, आवरितुं शक्यो न विकारी ।