________________
२४
तृतीय भावनाष्टकं केदारारागेण गीयते ।
शांतसुधारसकुंडमां ए देशी. ॥ कलय संसारमतिदारुणं जन्ममरणादिभयभीतरे। मोहरिपुणेह सगलग्रहं प्रतिपदं विपदमुपनीतरे ॥ क०१ स्वजनतनयादिपरिचयगुणैरिह मुधा बध्यसे मूढरे। प्रतिपदं नवनवैरनुभवैः परिभवैरसकृदुपगूढरे ॥ क०२॥ घटयसि कचन मदमुन्नतेः क्वचिदहो हीनतादीनरे । प्रतिभवं रूपमपरापरं वहसि बत कर्मणाधीनरे॥ क०३॥ जातु शैशवदशापरवशो जातु तारुण्यमदमत्तरे। जातु दुर्जयजराजर्जरो जातु पितृपतिकरायत्तरे॥क०४॥ ब्रजति तनयोपि ननु जनकतां तनयतांव्रजति पुनरेषरे। भावयविकृतिमिति भवगतेस्त्यजतमांनुभवशुभशेषरेक यत्रदुःखार्तिगददवलवैरनुदिनं दह्यसे जीवरे । हंत तत्रैव रज्यसि चिरं मोहमदिरामदक्षीबरे ॥ क०६॥ दर्शयन् किमपि सुखवैभवं संहरस्तदथ सहसैव रे । विप्रलंभयति शिशुमिव जनं कालबटुकोऽयमत्रैवरे॥ ०७