________________
८
सुमनसो मनसि श्रुतपावना निदधतां दयधिकादश भावनाः ॥ यदिह रोहति मोहतिरोहिताद्रुतगति विदिता समतालता ॥ ४ ॥ रथोध्यता वृत्तं.
-
आर्तरौद्रपरिणामपावक -1 प्लुष्टभावुकविवेकसौष्ठवे ॥ मानसे विषयलोलुपात्मनां । क प्ररोहतितमां शमांकुरः ॥ ५ ॥
वसंततिलका वृत्तं.
यस्याशयं श्रुतकृतातिशयं विवेक-1 पीयूववर्षरमणीय रमंश्रयंते ॥
सद्भावनाः सुरलता नहि तस्यदूरे । लोकोत्तर प्रशमसौख्य फलप्रसूतिः ॥ ६ ॥
अनुष्टुप् वृत्त.
अनित्यत्वाशरणते, भवमेकत्वमन्यतां ।