________________
महोपाध्याय श्रीमद् विनयविजय विरचिता शांतसुधारसभावना व्याख्यासमेता.
____ शार्दूलविक्रीडितं वृत्तं नीरंधे भवकानने परिगलपंचाश्रवांभोधरे । नानाकर्मलतावितानगहने मोहांधकारोऽधुरे ॥ भ्रान्तानामिहदेहिनां हितकृते कारण्य पुण्यात्मभिस्तीथेशैःप्रथिताः सुधारसकिरो रम्या गिरः पातु वः॥१॥
॥ द्रुतविलंबितं वृत्तं ॥ स्फुरति चेतसि भावनया विना। न विदुषामपि शांतसुधारसः ॥ न च सुखं कृशमप्यमुना विना। जगति मोहविषादविषाकुले ॥ २ ॥ यदि भवभ्रमखेदपराङ्मुखं । यदि च चित्तमनंतसुखोन्मुखं ॥ शृणुत तत्सुधियः शुभभावनामृतरसं मम शांतसुधारसं ॥ ३ ॥