SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ मदनमनादि वयस्य। क्रियतां सांवरसाप्तपदीनं ध्रुवमिदमेव रहस्यं रे ॥ सुज० ६ ॥ सह्यत इह किं भवकांतारे गदनिकुखमपारं। अनुसरता हितजगदुपकारं जिनपतिमगदंकारं रे ॥ सुज० ७॥ शृणुतैकं विनयोदितवचनं नियतायतिहितरचनं । रचयत सुकृतसुखशतसंधानं शांतसुधारसपानंरे ॥ सुज० ८॥ इति श्री शांतसुधारसगेयकाव्ये कारुण्यभावना विभावनो नाम पंचदशः प्रकाशः કારૂણ્ય ભાવના અષ્ટક, ૧, શરણાગત જને ઉપર નિષ્કારણ કરૂણા કરનાર ભગतने सनी तमे प्रेमथी ( प्रभाथी ) म ! मन ! ૨, ક્ષણવાર મનને સ્થિર કરીને જિન આગમ-અમૃતનું પાન કરો, અને ઉન્માર્ગ રચનાથી વિષમ વિચારવાળા અસાર मागम (A)ना ५२.२ ४२ !
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy