________________
૮૫
क्षणमुपधाय मनः स्थिरतायां पिबत जिनागमसारं । का पथघटना विकृतविचारं त्यजत कृतांतमसारं रे सुज० २ ॥ परिहरणीयो गुरुरविवेकी . भ्रमयति यो मतिमंदं। सुगुरुवचः सकृदपि परिपीतं प्रथयति परमानंदं रे ॥ सुज० ३॥ कुमततमोभरमीलितनयनं किमु पृच्छत पंथानं । दधिबुध्या नर जलमंथन्यां किमु निदधत मंथानं रे ॥ सुज०४॥ अनिरुद्धं मन एव जनानां जनयति विविधातंकं । सपदि सुखानि तदेव विधत्ते आत्माराममशंकं रे ॥ सुज० ५॥ परिहरताश्रवीवकथागौवं