________________
* प्रज्ञापनालापकप्रदर्शनम् *
शीतस्पर्शादीन्यपि चैकगुणशीतस्पर्शादीनि यावदनन्तगुण-शीतस्पर्शादीन्यपीति द्रष्टव्यम्। आलापकश्चात्र विषये प्रज्ञापनायामनुसन्धेयः । । ३ । ।
चूर्णिटिप्पणे) इति प्रतिपादितमिति ।
२५
किञ्च भाषायां लघुस्पर्शो विशेषावश्यकभाष्येऽपि निषिद्धः । तथा च तद्ग्रन्थः 'ओरालिय- वेउव्विय- आहारग-तेय गुरुलहू दव्वा । कम्मग-मण-भासाई एयाई अगुरुलहुयाइं ।। (वि. आ. भा. ६५८) 'निच्छयओ सव्वगुरुं सव्वलहुं वा न विज्जए दव्वं । बायरमिह लहुयं अगुरुलहुं सेसयं सव्वं ।। (वि. आ. भा. ६६० गाथा) निश्चयनयेन "शेषं तु भाषाऽऽनाऽपान-मनोवर्गणादिकं परमाणु-द्वयणुक - व्योमादिकं च सर्वं वस्त्वगुरुलध्विति" इति तद्वृत्तौ श्रीहेमसूरिभिरुक्तमिति सुधीभिः सूक्ष्मेक्षिकया विभावनीयम् । ज्ञातः स्पर्शविमर्शोऽयमागमज्ञानदायितः । श्रीजयघोषसूरीशात्तं नमामि सदाऽप्यहम् । । १ । ।
आलापकश्चेति । स चैवं वर्तते जीवे णं भंते! जातिं दव्वातिं भासत्ताए गिण्हति ताइं किं ठियाइं गेण्हति अठियाई गेहति ?, गो .! ठियाइं गिण्हति नो अठियाइं गिण्हति, जाइं भंते! ठियाइं गिण्हति ताइं किं दव्वतो गिण्हति खेत्तओ गिण्हति कालतो गिण्हति भावतो गिण्हति ?, गो.! दव्वओवि गिण्हति खेत्तओवि कालओवि भावओवि गिण्हति, जातिं भंते! दव्वओ गेण्हति ताइं किं एगपदेसिताइं गिण्हति दुपदेसियाइं जाव अणंतपदेसियाइं गेण्हति ? गोयमा ! नो एगपदेसियाइं गेहति जाव नो असंखिज्जपदेसियाइं गिण्हइ, अणंतपदेसियाइं गेण्हति, जाईं खेत्तओ गेण्हति ताइं किं एगपएसोगाढाइं गेण्हति, दुपएसोगाढाइं गेण्हति, असंखेज्जपएसोगाढाइं गेण्हति ? गो ! नो एगपएसोगाढाई गेण्हति जाव नो संखेज्जपएसोगाढाई गेण्हति असंखेअपएसोगाढाइं गेण्हति, जाई कालतो गेण्हति ताइं किं एगसमयठितीयाइंपि गेहति दुसमयठिइयाइं गिण्हति, जाव असंखिज्जसमयठिड्याइं गेण्हति ? गो ! एगसमयठितीयाइंपि गेण्हति, दुसमयठितीयाइंपि गेण्हति जाव असंखेज्जसमयठितीयाइंपि गेण्हति, जाई भावतो गेण्हति ताइं किं वण्णमंताइंपि गेण्हति गंधमंताइं रसमंताइं फासमंताइं गेण्हति ? गो.! वण्णमंताइंपि जाव फासमंताइंपि गेण्हति, जाई भावओ वण्णमंताइंपि गेण्हति ताइं किं एगवण्णाइं गेण्हति जाव पंचवण्णाइं गेण्हति ?, गो.! गहणदव्वाइं पडुच्च एगवण्णाइंपि गेहति जाव पंचवण्णाइंपि गेण्हति, सव्वग्गहणं पडुच्च णियमा पंचवण्णाई गेण्हति, तंजहा-कालाई नीलाई लोहियाई हालिद्दाई सुक्किल्लाई, जाई वण्णतो कालाई गेण्हति ताइं किं एगगुणकालाई गेण्हति जाव अनंतगुणकालाई गिण्हति ?, गो! एगगुणकालाइंपि गिण्हति जाव अनंतगुणकालाइंपि गेण्हति एवं जाव सुक्किल्लाइंपि, जाई भावतो गंधमंताई गिण्हति ताइं किं एगगंधाइं गिण्हति दुगंधाई गिण्हति ?, गो ! गहणदव्वाइं पडुच्च एगगंधाइंपि दुगंधाइंपि गेण्हति, सव्वग्गहणं पडुच्च नियमा दुगंधाई गिण्हति, जाई गंधतो सुब्मिगंधाई गिण्हति ताइं किं एगगुणसुब्भिगंधाई गिण्हति जाव अनंतगुणसुभिगंधाइंपि गिण्हति ?, गो ! एगगुणसुभिगंधाइंपि जाव अनंतगुणसुभिगंधाइंपि गेण्हइ, एवं दुब्मिगंधाइंपि गेण्हइ, जाई भावतो रसमंताइं गेण्हति ताइं किं एगरसाइं गेण्हति जाव किं पंचरसाई गेण्हति ?, गो.! गहणदव्वाइं पडुच्च एगरसाइंपि गेण्हति जाव पंचरसाइंपि गेण्हति सव्वग्गहणं ऋक्ष ये चार स्पर्श अनियत होने से विवक्षित हैं, इसका क्या प्रयोजन है? -"करना उचित नहीं है, क्योंकि सूत्रकारों के सूत्र की शैली विचित्र = विविधप्रकार वाली होती है। भिन्न भिन्न पहलू से सूत्र की रचना बदलती रहती है। अतः यह शंका करना उचित नहीं है। इस सम्बन्ध में विशेष विचार हमने मोक्षरत्ना में किया है।
* भाषाद्रव्य के स्पर्श की मात्रा षट्स्थानपतित है *
'शीतस्पर्शादी' इत्यादि । अमुक भाषाद्रव्य के स्पर्श की मात्रा की अपेक्षा अन्य भाषाद्रव्य के स्पर्श की मात्रा में समानता भी होती है और विषमता भी होती है। जब विषमता होती है तब इसके छ प्रकार होते हैं। देखिये, अमुक भाषाद्रव्य में मानो कि शीत स्पर्श अमुक मात्रा में = प्रमाण में है, तब उनकी अपेक्षा अन्य किसी भाषाद्रव्य में शीत स्पर्श की मात्रा दो गुनी, चार गुनी, संख्यात गुनी,