________________
३२० भाषारहस्यप्रकरणे - स्त.५. गा. ९४
० क्रय-विक्रयादिप्रशंसानिषेधः ० साधुक्रिया इत्यादि।
तथा क्वचिद्व्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा साधु वं वदेत् यदुत एतत् सर्वोत्कृष्टं स्वभावेन सुन्दरमित्यर्थः । परार्घ = उत्तमाघु महाघु क्रीतमिति भावः। अतुलं = नास्ति इदृशमन्यत्र क्वचिदित्यर्थः। असंस्कृतं = सुलभमीदृशमन्यत्रापीत्यर्थः। अवक्तव्यं = अनिर्वचनीयगुणोपेतमित्यर्थः । अचिंत्य = अप्रीतिकरं वेत्यादि । एतादृशभाषणेऽधिकरणान्तरायादिदोषप्रसङ्गात् ।
स्नेहबन्धनमिति। स्वाभाविकी प्रीतिः स्नेहः। तदुक्तम् 'दर्शने स्पर्शने वाऽपि श्रवणे भाषणेऽपि वा। यत्र द्रवत्यन्तरङग स स्नेह इति कथ्यते ।। ( ) प्रकते बन्धनं च रज्ज्वादिकरणकगत्यादिरोधहेतसंयोगानकलव्यापाररूपं न ग्राह्यम्, अनधिकारात् किन्तु वशीकरणसाधनरूपम् ।
हृतं शिक्षकोपकरणमुपसर्गे इति। अभिनवप्रव्रजिते स्वयमुत्प्रव्रजितुकामे सति अनिच्छतोऽपि तस्योपकरणं गमनसमये कौशल्येन हृतमित्यर्थः । अयं भावः प्रथममुत्प्रवाजयितुकामेभ्यः स्वजनेभ्यः शैक्षक एव हर्तव्यः तदसम्भवे च तदुपकरणं हर्तव्यम् अन्यथाऽधिकरणादिदोषप्रसङ्गात्। अन्यत्र च 'सुहृतोऽयमुत्प्रव्राजियितुकामेभ्यो निजकेभ्यः शैक्षकः' (उत्त. ने. वृ. १/३६) इत्युदाहरणं प्रदर्शितम्।
क्रयविक्रयाधिकरणपरिहारार्थमाह - तथा क्वचिद् व्यवहार इति। क्रय-विक्रय-परावर्त्तनादिव्यवहारविशेषे । मूल्यदानपूर्वकस्वीकारः क्रयः, मूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपूर्वकपरस्वत्वजनकव्यापारो विक्रयः। प्रकते च क्रयादिव्यवहारे गृहस्थैः प्रारब्धे सति 'एतेषु कतमं सुन्दरं'? इति प्रश्ने नैवं वक्तव्यं यत् 'इदं सर्वोत्कृष्टमि'ति । प्राचीनतमचूर्णी तु 'पणियणियोगे सवक्कस्समिदमिति णो एवं वदे' अणंतरयणा पढ़वी'ति सइरसंकहाए विणो एवं वदे' (द.वै. अ.च. पृ. १७५) इत्युक्तम् । क्रयार्थमाह अतुलमिति। स्पष्टमेव विवरणम्। ___ असंस्कृतमिति। एतच्च हारिभद्रवृत्त्यनुसारेण बोध्यम् । चूणा तु प्रकृते 'अविक्कियं नाम असक्कं जहा कइएण विक्कायएण वा पुच्छिओ इमस्स मोल्लं करेहि त्ति ताहे भणियव्वं- 'को एतस्स मोल्लं करेउं समत्थोत्ति। एवं अविक्कियं भणइ' (द. वै. जि. चू. पृ. २६०) इत्युक्तम्। अवक्तव्यमिति। कः समर्थ एतस्य गुणान् वक्तुमित्यर्थः । इदमेवाह-अनिर्वचनीयेति।
अचिंत्यं=अप्रीतिकरमिति। इदं च हारिभद्रव्याख्यानानुसारेणोक्तम्। प्राचीनतमचूर्णी तु प्रकृते-' अचिंतितं = चिंतेतुं पि ण तीरति वइरादि, किं पुणं उवमेउं णाउं वा? (द. वै. अ. चू. पृ. १७६) इत्युक्तम् । ___ अधिकरणान्तरायादीति। उपनीतवचनप्रयोगे सति क्रयादिप्रवृत्त्याऽधिकरणादयो दोषाः अपनीतवचनप्रयोगे विक्रेत्रन्तरायादिदोषाः। आदिशब्देन लाघवाऽप्रीत्यादीनां ग्रहणम्। दोषावहत्वेन तेषां निषेधविषयत्वम् तदुक्तं'सव्वक्कस्सं परग्घं वा अउलं णत्थि एरिसं। अविक्कियमवत्तव्वं अचिअत्तं चेव णो वए।। (द. वै. ७/४२)
* व्यापारविषयक अवाच्य वचन * तथा क्वचि. इति । तथा क्रय-विक्रय आदि व्यवहार के प्रसंग में गृहस्थ साधु से पूछे या न पूछे फिर भी साधु को यह नही कहना चाहिए कि (१) यह वस्तु सर्वोत्कृष्ट है अर्थात् स्वभाव से ही सुंदर है, (२) आपने जो चीज खरीदी है वह बहुमूल्य है, (३) 'यह तुलनारहित है' अर्थात् इसके समान दूसरी कोई चीज अन्यत्र नहीं है, (४) 'यह असंस्कृत है' अर्थात् यह तो दूसरी जगह भी सुलभ है, (५) 'यह अवक्तव्य है अर्थात् इसका गुणवर्णन नहीं किया जा सकता, (६) 'यह अचिंत्य है' अर्थात् इस चीज को रखने का कोई बिचार भी नहीं करता है - ऐसी यह अप्रीतिकर चीज है। इन वाक्यों को बोलना साधु के लिए निषिद्ध होने का सबब यह है कि प्रस्तुत वचनों से अधिकरण आदि दोष प्राप्त होते हैं। 'यह चीज बहुमूल्य है' - यह सुन कर गृहस्थ स्वाभाविकरूप से उसे खरीदने को तैयार होता है। इस तरह सावद्य दोष की जिम्मेदारी मुनि के सिर पर आती है। यह चीज तो फेंक देने जैसी है - यह सुन कर गृहस्थ खरीदी के विचार को बदलता है, जिसके सबब व्यापारी को व्यापार में अंतराय होता है। यह चीज अच्छी खरीदी गई है - ऐसा बोलने से खरीदी में अनुमति आ जाती है। व्यापार न करने पर भी व्यापार के दोष से मुनि न बचे-यह क्या