SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - १ १८९ कीलावणधाती जाया, अण्णया चिंतेड़-कालो समो गब्भस्स मरणस्स य, होज्जा कयाइ, रमावेंती भाइमा रोव चंडपिंगला इति, जाई सरिया, संबुद्धो, राया मतो, सो राया जातो, सुचिरेण कालेण दोवि पव्वइयाणि, एवं सुकुलपच्चायाती तंमूलागं च सिद्धिगमणमिति ।। अहवा बिइयं उदाहरणं - महुराए नयरीए जिणदत्तो सावगो, तत्थ हुंडितो चोरो, नगरं परिमुसइ, सो कयाइ गहियो, सूले भिन्नो, रणा भणियंपडियरह बिइज्जयावि से नज्जिहिंति, ततो रायमणूसा पडिचरंति, सो जिणदत्तो सावगो तस्स नाइदूरेण ardhars, सो चोरो भणइ - सावग ! तुममणुकंपगोऽसि, तिसाइतोऽहं, देहि मम पाणियं जा मरामि, सावगो भाइ - इमं नमोक्कारं पढ, जा ते आणेमि पाणियं, जइ वीसारेहिसि तो ते आणीयंपि न देमि, सो ताए लोलयाए पढइ, सावगोवि पाणियं गहाय आगतो, एतं वेलं पाहामोत्ति, णमोक्कारं घोसंतस्स विणिग्गतो जीवो, जक्खो उववन्नो, सावगो तेहिं मणूसेहिं गहितो चोरभत्तदायगोत्ति, रण्णो निवेइयं, भणइ - एयंपि सूले भिंदह, आघायणं निज्जइ, जक्खो ओहिं पउंजइ, पेच्छइ सावगं, अप्पणो य सरीरं, ततो पत्थ (व्व) यं उप्पाडिऊण नयरस्स उवरिं ठवइ, भणइ य- सावयं न याणइ ?, खामेह, मा भे अन्नहा सव्वे चूरामि, ततो मुक्को खामितो, विभूईए नयरं पवेसितो, नयरस्स पुव्वेण जक्खस्स आययणं कयं, एवं नमोक्कारेण फलं लब्भइ ।। उक्ता नमस्कारनिर्युक्तिः । ।१०२५ ।। *** Co (२५/१) पृ. ७४ पं. १७ (बृहत्कल्पसूत्र ) आगमग्रहणेन च द्वारगाथायां दर्शन ज्ञानादिको भावः सूचितः, अतस्तमङ्गीकृत्य विधिमाहदंसण-नाण-चरित्तं, तव विणयं जत्थ जत्तियं जाणे । Parvati rais yoए तं तहिं भावं ।। ४५५३ ।। दर्शनं च - निःशङ्कितादिगुणोपेतं सम्यक्त्वं ज्ञानं च- आचारादि श्रुतं चारित्रं च - मूलोत्तरगुणानुपालनात्मकं दर्शन ज्ञान- चारित्रम्, द्वन्द्वैकवद्भावः । एवं तपश्च- अनशनादि विनयश्च - अभ्युत्थानादिः तो- विनयम् । एतद् दर्शनादि 'यत्र' पार्श्वस्थादौ पुरुषे 'यावद्' यत्परिमाणं स्वल्पं बहु वा जानीयात् तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव 'भक्त्या' कृतिकर्मादिलक्षणया पूजयेत् ।।४५५३ ।। (२५/२) पृ. ७४ पं. १७ तदेवाह *** (जीवानुशासन) दंसणनाणचरितं तवविणयं जत्थ जत्तियं जाण । Parvaतं भत्तीए पूयए तत्थ तं भावं ||३३|| व्याख्या - दर्शनज्ञानचारित्रतपोविनयं यत्र साध्वादौ यावन्मात्रं जानीयादवबुध्येत, किमविशेषेण ? नेत्याह-जिनप्रज्ञप्तं सर्वज्ञोक्तं भक्त्या सर्वादरेण पूजयेदर्चयेत् तत्र यत्यादौ तं सम्यक्त्वादिकं भावम् । गुणवत्सु तत्र दर्शनं सम्यक्त्वं, ज्ञानं मत्यादि, चारित्रं शीलतपोऽनशनादि, विनय आचार्याद्यौचित्यकरणमिति । न
SR No.022195
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2015
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy