________________
१४२
गुरुतत्त्वसिद्धिः
(आवश्यकादीनि न करोति अथवाऽपि करोति हीनाधिकानि (वा) । गुरुवचनं वलति तथा भणित एष चावसन्नः ।।३।।) गोणो जहा वलंतो भंजइ समिलं तु सोऽवि एमेव । गुरुवयणं अकरेंतो वलाइ कुणई वा उस्सोढुं ।।४।।' (गौर्यथा वल्गन् भनक्ति समिलां तु सोऽप्येवमेव । गुरुवचनमकुर्वन् बलात् करोति साधवः ।।४।।) 'भवति कुशीलः' कुत्सितं शीलमस्येति कुशीलः - तिविहो होइ कुसीलो णाणे तह दसणे चरित्ते य । एसो अवंदणिज्जो पनत्तो वीयरागेहिं ।।१।। (त्रिविधो भवति कुशीलो ज्ञाने तथा दर्शने चारित्रे च । एषोऽवन्दनीयः प्रज्ञप्तो वीतरागैः ।।१।।) णाणे णाणायारं जो उ विराहेइ कालमाईयं । दंसणे दंसणायारं चरणकुसीलो इमो होइ ।।२।। (ज्ञाने ज्ञानाचारं यस्तु विराधयति कालादिकम् । दर्शने दर्शनाचारं चरणकुशीलोऽयं भवति ।।२।।)
पसिणापसिणे णिमित्तमाजीवे । कक्ककुरुए य लक्खण उवजीवइ विज्जमंताई ।।३।। (कौतुकं भूतिकर्म प्रश्नाप्रश्नं निमित्तमाजीवम् । कल्ककुहुकञ्च लक्षणं उपजीवति विद्यामन्त्रादीन् ।।३।।) सोभग्गाइणिमित्तं परेसि ण्हवणाइ कोउयं भणियं । जरियाइ भूइदाणं भूईकम्मं विणिद्दिटुं ।।४।। (सौभाग्यादिनिमित्तं परेषां स्नपनादि कौतुकं भणितम् । ज्वरितादये भूतिदानं भूतिकर्म विनिर्दिष्टम् ।।४।।) सुविणयविज्जाकहियं आइंखणिघंटियाइकहियं वा । जं सासइ अन्नेसिं पसिणापसिणं हवइ एयं ।।५।। (स्वप्नविद्याकथितमाइलिनी-घण्टिकादिकथितं वा । यत् शास्ति अन्येभ्यः प्रश्नाप्रश्नं भवत्येतत् ।।५।।) तीयाइभावकहणं होइ णिमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे तवगणसुत्ताइ सत्तविहं ।।६।। (अतीतादिभावकथनं भवति निमित्तमिदं त्वाजीवनम् । जातिकुलशिल्पकर्माणि तपोगणसूत्राणि सप्तविधम् ।।६।।) कक्ककुरुगा य माया णियडीए जं भणंति तं भणियं । थीलक्खणाइ लक्खण विज्जामंताइया पयडा ।।७।।' (कल्ककुहुका च माया निकृत्या यद्भणन्ति तद्भणितम् । स्त्रीलक्षणादि लक्षणं विद्यामन्त्रादिकाः प्रकटा: ।।७।।)