________________
सप्तम
नमाविद्यावर माझ्यावर तरुमालागा रुचरमहाज्ञा विहागागा काश्मदिमाए अवधयाकार अहिनामानिय विमाणायं ॥७०॥
भुजंगप्रयात यथा सर्वतो निझरैरापतद्भिः, प्रसूर्येत सद्यः पयोभिस्तटाकः । तथैवाश्रवैः कर्मभिः सम्भृतोऽङ्गी, भवेद्वयाकुलश्चञ्चल: पङ्किलश्च ॥ १॥
शार्दूलविक्रीडित यावत्किञ्चिदिवानुभूय तरसा कर्मेह निर्जीर्यते तावच्चाश्रवशत्रवोऽनुसमयं सिञ्चन्ति भूयोऽपि तत्। हा कष्टं कथमाश्रवप्रतिभटाः शक्या निरोर्बु मया संसारादतिभीषणान्मम हहा मुक्तिः कथं भाविनी ॥२॥
॥ शान्त सुधारस ॥
૧. જેમ ચારે બાજુથી દોડ્યા આવતાં ઝરણાંઓ તળાવને પાણીથી છલકાવી દે છે, તેમ પ્રાણીઓ જાતજાતના પાપઆશ્રયો વડે ઊભરાય છે, આકુળ-વ્યાકુળ બને છે, અસ્થિર અને ગંદાં બને છે. ૨. થોડીક મહેનત કરીને, જલ્દી જલ્દી