________________
माविद्याव गदीर
मरुालागाड फरहाशा विद्यागाराप
डास विमार वधगुणाशा महिला गा दिमागाय
॥ ५४ ॥
॥ शान्त सुधारस 11
गेयाष्टक
(राग : श्री)
विनय निभालय निजभवनं
तनुधनसुतसदनस्वजनादिषु, किं निजमिह कुगतेरवनम् ॥ विनय० येन सहाश्रयसेऽतिविमोहादिदमहमित्यविभेदम् ।
तदपि शरीरं नियतमधीरं त्यजति भवन्तं धृतखेदम् ॥ विनय० जन्मनि जन्मनि विविधपरिग्रहमुपचिनुषे च कुटुम्बम् । तेषु भवन्तं परभवगमने, नानुसरति कृशमपि शुम्बम् ॥ विनय० त्यज ममतापरितापनिदानं, परपरिचयपरिणामम् ।
भज निःसङ्गतया विशदीकृतमनुभवसुखरसमभिरामम् ॥ विनय० पथि पथि विविधपथैः पथिकैः सह कुरुते कः प्रतिबन्धम् । निजनिजकर्मवशैः स्वजनैः सह, किं कुरुषे ममताबन्धम् ॥ विनय० ॥ ५ ॥
119 11
॥२॥
॥३॥
|| 8 ||
१: ओ विनय ! ४२ तारा पोताना घरनी तो सारी पेठे संभाग से! शरीर धन स्व४नो परिवार... खाजधाभांथी तने दुर्गतिभांत खटावी राडे छे? डोह तारं पोतानुं जरं ? २: मेने तुं पोतानुं समकने धारा डरे छे..... એ શરીર પણ અતિ ચંચળ છે. તને ખિન્ન બનાવીને શિથિલ બનાવીને છોડી દેશે! ૩ઃ પ્રત્યેક જન્મમાં વિવિધ પ્રકારના પરિગ્રહો ભેગા કરે છે... કુટુંબ કબીલો રચે છે અને જ્યારે પરભવમાં ચાલ્યા જવું પડે છે ત્યારે નાનકડો હિસ્સો પણ