________________
रागमन मातियावह माझ्यावर रुमालागा चिरहा। विहागाया कामविमार विषयमाझा हितागानिय संविमाणाय
॥ ९४ ॥
॥६॥
प्रायश्चितं वैयावृत्त्यम्, स्वाध्यायं विनयं च । कायोत्सर्ग शुभध्यानम्, आभ्यन्तरमिदमं च ॥ विभा० शमयति तापं गमयति पापम्, रमयति मानसहंसम् । हरति विमोहं दूरारोह, तप इति विगताशंसम् ॥ विभा० संयमकमलाकार्मणमुज्ज्वलशिवसुखसत्यङ्कारम् । चिन्तितचिन्तामणिमाराधय तप इह वारंवारम् ॥ विभा० कर्मगदौषधमिदमिदमस्य च, जिनपतिमतमनुपानम् । विनय समाचर सौख्यनिधानम्, शान्तसुधारसपानम् ॥ विभा०
॥७॥
॥८॥
1 शान्त सुधारस 11
4: १. प्रायश्चित्त, २. वैयाक्थ्य, 3. स्वाध्याय, ४. विनय, ५. आयोत्स[ भने ६. शुभ ध्यान - सामान्यत: तपन પ્રકાર છે. ૬ઃ તપના તેજથી તાપ શમે છે. પાપ વિરમે છે. મન-હંસને ક્રીડા કરાવે છે. અરે, અજેય ગણાતા મોહને પણ આ તપ દૂર કરી દે છે. ૭ઃ તપ એ સંયમલક્ષ્મીનું સાચું વશીકરણ છે. નિર્મળ એવા મોક્ષસુખ માટે વચનરૂપ