________________
१४३७
પ્રતિમાશતક | શ્લોક : ૯૨ દાનધર્મનો ઉપદેશ આપે છે અને શ્રાવકો જે દાનધર્મ કરે છે તે અનુમોદનીય છે, તેવો ભાવ કરે છે. તેથી સાધુઅવસ્થામાં દાનધર્મ અનુમોદનારૂપે માત્ર છે, કૃત્યરૂપે નથી, માટે ગૌણ છે; અને જેઓ દાનધર્મના અધિકારી હોય તેઓ જ ઉત્તમ દ્રવ્યથી દાનધર્મના અંગભૂત દ્રવ્યસ્તવ કરે છે. टीका:
अयमतिविशदो विचारमार्गः स्फुरति हृदि प्रतिभाजुषां मुनीनाम् । जडमतिवचनैस्तु विप्रलब्धाः कति न जडास्तदहो कलिर्बलीयान् ।।१।। निजमतिरुचितप्रकल्पितार्थेविबुधजनोक्तितिरस्क्रियापराणाम् । श्रुतलवमतिदृप्तपामराणां स्फुरितमतन्त्रमुदीक्ष्य विस्मिताः स्मः ।।२।। विधिवदनुपदं विवृण्वते ज्ञा नयगमभङ्गभीरमाप्तवाक्यम् । कथमिव भवतात् विनिश्चितार्थं तदिदमधौतयुतैर्जनैर्गृहीतम् ।।३।। शिष्ये मूढे गुरौ मूढे श्रुतं मूढमिवाखिलम् । इति शङ्कापिशाचिन्यः सुखं खेलन्तु बालिशैः ।।४।। स्फुटोदर्के तर्के स्फुटमभिनवे स्फूर्जति सतामियं प्राचां वाचां न गतिरिति मूढः प्रलपति ! न जानीते चित्रां नयपरिणतिं नापि रचनां, वृथा गर्वग्रस्तश्छलमखिलमन्वेष्टि विदुषाम् ।।५।। शोभते न विदुषां प्रगल्भता पल्लवज्ञानजडरागिपर्षदि । पञ्जरे बहुलकाकसङ्कुले सङ्गता न हि मरालललना ।।६।। कृष्णतासिततयोः स्फुटेऽन्तरे गीर्गभीरिमगुणे च भेदिनी । यस्य हंसशिशुकाकशङ्किता तं धिगस्तु जननीं च तस्य धिक् ।।७।। अस्तु वस्तु तदथो यथा तथा पण्डिताय जिनवागविदे नमः ।
शासनं सकलपापनाशनं यद्वशं जयति पारमेश्वरम् ।।८।।।।१२।। टीमार्थ :
अयम् ..... बलीयान् ।। सामातिविशE वियारमा पूर्वमा ग्रंथा२श्री युतिथी स्थापन यं કે દ્રવ્યસ્તવમાં લેશ પણ અસંયમ નથી, પરંતુ સર્વવિરતિની શક્તિના સંચયને અનુકૂળ ભગવાનની ભક્તિરૂપ શુભભાવ છે, એ રૂપ આ અતિવિશદ વિચારમાર્ગ, પ્રતિભાયુક્ત મુનિઓના હદયમાં સ્કૂરણ