________________
प्रतिभाशत नाग-3 | लो-१४ सम्पादयति । न च वाच्यं तस्यैवं कुर्वतः कथं न दोषो, यत आह-'अवोच्छित्ती'त्यादि-अव्यवच्छित्तिकरस्य पार्श्वस्थादेः श्रुतभक्त्या हेतुभूतयाऽकल्पिकेनाप्या-हारादिना कुरुत पूजां यूयम्, न च तत्र दोषः । इयमत्र भावनायथा कारणे पार्श्वस्थादीनां समीपे सूत्रमर्थं गृह्णानोऽकल्पिकमप्याहारादिकं यतनया तदर्थं प्रतिसेवमानः शुद्धो, ग्रहणशिक्षायाः क्रियमाणत्वात्, एवमालोचनार्हस्यापि निमित्तं प्रतिसेवमानः, आसेवनशिक्षायास्तत्समीपे क्रियमाणत्वात् । एतदेव स्पष्टतरं भावयन्नाह-"दुविहासतीए तेसिं आहारादि करेइ सव्वेसिं । पणहाणीए जयंतो अत्तट्ठाएवि एमेव" ।। “दुविहासइ त्ति' तेषां पार्श्वस्थादीनां कार्याकरणतः स्वरूपतश्च द्विविधे परिवाराभावे सति, 'से'तस्यालोचनार्हस्याहारादिकं सर्वं कल्पिकमकल्पिकं वा यतनया करोत्युत्पादयति पञ्चकहान्या उपलक्षणाद्दशादिहान्यापि यतमानो न केवलमालोचनार्थिं, कारणे समुत्पन्ने आत्मार्थमप्येवमेव यतमानः शुद्धः । अथाग्रे तस्याप्यभावे यत्रैव सम्यग्भावितानि जिनवचनवासितान्तःकरणानि दैवतानि पश्यति तत्र गत्वा तेषामन्तिके आलोचयेत्, दैवतानि हि भृगुकच्छगुणशिलादौ भगवत्समवसरणेऽनेकशो विधीयमानानि शोधिकारणानि दृष्ट्वा विशोधिदानसमर्थानि भवन्ति महाविदेहेषु गत्वा तीर्थकरानापृच्छ्य वाऽष्टमेनाकम्प्य तत्पुरत आलोचयेत् । तासामपि देवतानामभावेऽर्हत्प्रतिमानां पुरतः स्वप्रायश्चित्तदानकुशल आलोचयति, ततः स्वयमेव प्रतिपद्यते प्रायश्चित्तं, तासामप्यभावे ग्रामादेर्बहिः प्राचीनादिदिगभिमुखः करतलाभ्यां प्रगृहीतस्तं तथा, शिरसावत्र्तो यस्य तमलुक्समासः, अञ्जलिं कृत्वा एवं वदेत् - ‘एतावन्तो मेऽपराधा एतावत्कृत्वोऽहमपराद्धः' एवमर्हतां सिद्धानामन्तिके आलोचयेत् प्रायश्चित्तदानविधिविद्वानालोच्य च स्वयमेव प्रतिपद्यते प्रायश्चित्तम्, स च तथा प्रतिपद्यमानः शुद्ध एव सूत्रोक्तविधिना प्रवृत्तेः यदपि च विराधितं तत्रापि शुद्धः प्रायश्चित्तप्रतिपत्तेरिति ।। टमार्थ :
व्यवहारालापको यथा - ..... हे प्रमाण व्यवहार सूत्रनो माला छ - भिक्खु च ..... पडिवज्जिज्जा । सन्यतर अत्यस्थानने सेवाने भिक्षु साधु, सालोयना ४२वा माटे छे तो જ્યાં પોતાના આચાર્ય-ઉપાધ્યાય દેખાય (ત્યાં જઈને) તેમની પાસે આલોચના કરે, પ્રતિક્રમણ કરે, યાવતું પ્રાયશ્ચિત્ત स्वीरे.
* 'यावत्' शथी सही व्यवहार मा५मा मागमा ४८. निंह, डा, विन, विशोधन, (पापना) 15२५५३पे मल्युत्थान भने यथाई तप:भर्नु अडए। ४२वानु छ. माण ५५५ 'यावत्' २०४थी प्रभारी अडए। २. ___णो चेव अप्पणो ..... पडिवज्जेज्जा । पोताना आयार्य-उपाध्यायने हुसेनल, तो या श्रुत, मधुमागमश સાંભોગિક સાધર્મિકને જુએ, તેમની પાસે આલોચના કરે, યાવત્ પ્રાયશ્ચિત્ત સ્વીકારે.
णो चेव संभोइयं ..... पडिवज्जेज्जा । d Aicillins साघमिन बीय, तो या बहुश्रुत, पागम सन्य સાંભોગિક સાધર્મિક હોય, તેમની પાસે આલોચના વાવ પ્રતિક્રમણ કરે.
णो चेवं अनसंभोइयं ..... पडिवज्जेज्जा । - अन्य सानो साधम न डोय, तो या बडुश्रुत, બહુઆગમજ્ઞ સારૂપિકને જુએ (ત્યાં તેમની પાસે આલોચના યાવત્ પ્રતિક્રમણ કરે.