________________
પર
प्रतिभाशds भाग-3 / लो-१४ १। शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थों ग्राहयितुम्, आसेवनशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति ।२। उपस्थापयितुं महाव्रतेषु व्यवस्थापयितुम् ।३। संभोजयितुं भोजनमण्डल्यां निवेशयितुम् ।४। संवासयितुं संस्तारकमण्डल्यां निवेशयितुम् ५। सुष्टु आ-मर्यादया अधीयत इति स्वाध्यायः-अङ्गादिः, तमुद्देष्टुम्= योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमिति एवमुपदेष्टुमिति ।६। समुद्देष्टुम् योगसामाचायैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति।७। अनुज्ञातुम्=तथैव सम्यगेतद् धारयाऽन्येषां च प्रवेदयेत्येवमभिधातुमिति ।८। आलोचयितुम् गुरवेऽपराधान्निवेदयितुमिति ।९। प्रतिक्रमितुं प्रतिक्रमणं कर्तुमिति ।१०। निन्दितुम्-अतिचारान् स्वसमक्षं जुगुप्सितुम्, आह च ‘सचरित्तपच्छायावो निंद त्ति ।११। गर्हितुम् गुरुसमक्षं तानेव जुगुप्सितुम् । आह च-गरहावि तहाजातीयमेव णवरं परप्पयासणए त्ति ।१२। विउट्टित्तए'=व्यतिवर्तयितुं-वित्रोटयितुंविकुयितुं वा अतिचारानुबन्ध विच्छेदयितुमित्यर्थः ।१३। विशोध-यितुम् अतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति ।१४। अकरणतया पुनर्न करिष्यामीत्येवमभ्युत्था-तुमभ्युपगन्तुमिति ।१५। यथार्हमतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायश्चित्त-विशोधकत्वाद्वा प्रायश्चित्तम् उक्तं च-पावं छिंदइ जम्हा पायच्छित्तं तु भण्णए तम्हा । पाएण वा वि चित्तं विसोहए तेण पच्छित्तं त्ति । तपःकर्म निर्विकृतिकादिकं प्रतिपत्तुमभ्युपगन्तुमिति
१६। सप्तदशं सूत्रं साक्षादेवाह-दो दिसि' इत्यादि, पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेव योऽन्तस्तत्र भवा मारणान्तिकी च सा चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखना तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना तस्याः ‘जूसणंत्ति-जोषणा=सेवा तया, जोषणलक्षणधर्मेणेत्यर्थः । 'जूसियाणं त्ति - सेवितानां तद्युक्तानामित्यर्थः, तया वा जोषितानां क्षपितदेहानामित्यर्थः । तथा भक्तपाने प्रत्याख्याते यैस्ते तथा, तेषां पादपवदुपगतानामचेष्टतया स्थितानामनशनविशेष प्रतिपन्नानामित्यर्थः, कालं मरणकालमनवकाङ्क्षताम्, तत्रानुत्सुकानां विहर्तुं स्थातुम्, इति ।। १७ ।। एवमेतानि दिक्सूत्राण्यादितोऽष्टादश, सर्वत्र यन्न व्याख्यातं तत्सुगमत्वादिति । टीमार्थ :
एतद्वृत्तिः मानीस्थान सूत्रना पानी, टी मा प्रमाणे -
‘दो दिसाओ' इत्यादि - ..... स्थातुमिति । शानो स्वीर शतने सन्मुष थने, में प्रभारी अर्थ જાણવો. પૂર્વ અને ઉત્તર બે દિશાને સન્મુખ થઈને ગ્રંથથી ધનાદિથી, રહિત સાધુઓને અને નિગ્રંથીઓને સાધ્વીઓને, २०dsegule आपqा 43 मा सापपा माटे ४८ छ. भूण स्थानांना पाठमां पाईणं प्राचीनां ५sी विमति छ, तनो प्राची पूर्व में प्रभारी अर्थ नागपो; भने उदीf=उदीचीनां ५ठी विमति छ, तनो उत्तर में प्रमाणो अर्थ यो. તેથી અર્થ આ મુજબ થયો - પૂર્વદિશા અને ઉત્તરદિશા સન્મુખ રહીને સાધુ-સાધ્વીઓને દીક્ષા આપવી કહ્યું છે.
* भूण सूत्रमा 'प्राचीनां' भने 'उदीचीनां' ही षष्ठी विमति छ, त द्वितीय विमतिना अर्थमा छे. तमा साक्षी मापे छ -