________________
39
प्रतिभाशds भाग-3 / PRTs-93 वा वंदित्तए वा णमंसित्तए वा पुट्विं अणालत्तेणं आलवित्तए वा, संलवित्तए वा तेसिं असणं वा ४ दाउं वा अणुप्पयाउं वा णणत्थ रायाभिओगेणं, गणाभिओगेणं, बलाभिओगेणं, देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं, कप्पइ मे समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीठफलगसिज्जासंथारएणं ओसहभेसज्जेण य पडिलाभेमाणस्स विहरित्तए त्तिकटु इमं एयारूवं अभिग्गहं अभिगिण्हइ २ पसिणाई पुच्छइ २ अट्ठाई आदियई त्ति । एतवृत्तिर्यथा-'णो खलु' इत्यादिनो खलु मम भदंत भगवन् ! कल्प्यते युज्यते, अद्यप्रभृति इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य, निरतिचारसम्यक्त्वपरिपालनार्थं तद्यतनामाश्रित्य ।
'अन्नउत्थिए'त्ति-जैनयूथाद्यन्यथं सङ्घान्तरं तीर्थान्तरमित्यर्थः, तदस्ति येषां तेऽन्ययूथिकाश्चरकादिकुतीर्थिकास्तान्, अन्ययूथिकदैवतानि वा हरिहरादीनि, अन्ययूथिकपरिगृहीतानि वा चैत्यान्यर्हत्प्रतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि, वन्दितुं वा-अभिवादनं कर्तुम्, नमस्यितुं वाप्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं कर्तुं, तद्भक्तानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्याशयः तथा पूर्व प्रथममनालप्तेन सताऽन्यतीथिकैस्तानेवालापितुं वा=सकृत्संभाषितुम्, संलपितुं वा=पुनः पुनः संलापं कर्तुम्, यतस्ते तप्ततरायोगोलककल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मबन्धः स्यात् तथालापादेः सकाशात् परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तिरिति । प्रथमालप्तेन त्वसंभ्रमं लोकापवादभयात् कीदृशस्त्वमित्यादि वाच्यम्, तथा तेभ्यः अन्ययूथिकेभ्योऽशनादि दातुं वा सकृत्, अनुप्रदातुं वा पुनः पुनरित्यर्थः अयं च निषेधो धर्मबुद्ध्यैव, करुणया तु दद्यादपि । किं सर्वथा न कल्पते ? इत्याह'नन्नत्थ रायाभिओगेणं' इत्यादि-न इति-न कल्पत इति योऽयं निषेधः सोऽन्यत्र राजाभियोगात् तृतीयायाः पञ्चम्यर्थत्वात् राजाभियोगं वर्जयित्वेत्यर्थः । राजाभियोगस्तु राजपरतन्त्रता, गणः समुदायस्तद-भियोगोपारवश्यता गणाभियोगस्तस्मात्, बलाभियोगो नाम राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यम्, देवताभियोगो=देवपरतन्त्रता, गुरुनिग्रहो मातापितृपारवश्यम्, गुरुणां वा चैत्यसाधूनां निग्रहः प्रत्यनीककृतोपद्रवो गुरुनिग्रहस्तत्रोपस्थिते, तद्रक्षार्थमन्ययूथिकादिभ्यो दददपि नातिक्रामति सम्यक्त्वमिति । 'वित्तीकंतारेणं' वृत्तिः आजीविका, तस्याः कान्तारमरण्यं तदिव कान्तारं क्षेत्रं कालो वा वृत्तिकान्तारं निर्वाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति । 'पडिग्गहं ति पात्रं पीढं ति-पट्टादिकम्, 'फलगंति-अवष्टम्भादिफलकं 'भेसज्जं तिपथ्यम्, ‘अट्ठाई' उत्तरभूताननाददातीति ।'
* सप्तमin मादायमi ‘अण्णउत्थियपरिग्गहिआई' पछी 'वा' छ ते वधानो सानो छ, टार्थ:
तत्र सप्तमाङ्गालापको यथा- त्यांना यापति विषयमi, सप्तमinो सालाप:=6पास દશાંગનો આલાપક, આ પ્રમાણે છે –