________________
૨
प्रतिभाशतभाग-3/CTs-99
टी :___ 'तत्पाणि' इत्यादि :- तत्-तीर्थेशप्रतिमार्चनम, पाणिग्रहणोत्सवे द्रौपद्या प्रौढ्या औत्सक्येन, कृतमिति न चेत् प्रमाणम्, तदा स्वःसदा-सूर्याभादिना, निर्मितं वन्दनादिकमपि स्थित्युत्सवे= इन्द्रमहोत्सवस्थितिकाले, प्रौढ्यैवेति किं तथा=किं न प्रमाणं तव ? क्लिष्टेच्छा कामभोगादीच्छा, तद्विरहो द्वयोरपि द्रौपदीसूर्याभयोः समः–तुल्यः, भक्तेर्गुणोऽपि द्वयोस्तुल्य एव, कथम् ? इति चेत् ? नागादिप्रतिमार्चनात्तदपेक्षयेह द्रौपद्या जिनार्चने, खलु=निश्चितं, विशेषप्रथा विशेषदृष्टिः, व्यक्ता प्रकटा, नागादिप्रतिमार्चने हि भद्रया सार्थवाह्या पुत्रप्रार्थनादिकृतं श्रूयते । तथाहि -
तते णं सा भद्दा सत्थवाही धण्णेणं सत्थवाहेणं अब्भणुन्नाता समाणी हट्ठतुट्ठ जाव हयहियया विपुलं असणपाणखातिमसातिमं उवक्खडावेति २ त्ता, सुबहुं पुप्फगंधवत्थमल्लालंकारं गेहति २ सयाओ गिहाओ निग्गच्छति २ रायगिहं नगरं मझमज्झेणं निग्गच्छति २ ता जेणेव पोक्खरिणी तेणेव उवागच्छति २ पुक्खरिणीए तीरे सुबहुं पुष्फ जाव मल्लालंकारं ठवेइ २ पुक्खरिणीं ओगाहइ २ जलमज्जणं करेति २ व्हाया कयबलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाई जाव सहस्सपत्ताई ताई गिण्हइ २ पुक्खरिणीओ पच्चोरुहइ २ तं सुबहुं पुष्पगंधमल्लं गेहति २ जेणामेव णागघरए य जाव वेसमणघरए य तेणेव उवागच्छति २ तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए पणामं करेइ । ईसिं पच्चुनमइ २ लोमहत्थगं परामुसइ-२ नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्येणं पमज्जति २ उदगधाराए अब्भुक्खेत्ति २ पम्हलसुकुमालाए गंधकासाईए गायाइं लूहेइ २ महरिहं वत्थारुहणं च मल्लरुहणं च गंधारुहणं च चुनारुहणं च वनारुहणं च करेइ २ जाव धूवं डहति २ जानुपायपडिया पंजलिउडा एवं वदासी-जइ णं अहं दारगं वा दारिगं वा पायायामि तो णं अहं जायं च जाव अणुवर्टेमि त्ति कटु उवातियं करेति २ जेणेव पोक्खरिणी तेणेव उवागच्छति २ विपुलं असणं ४ आसाएमाणी जाव विहरति ।। (ज्ञाताधर्मकथा अ. २ सू. ३६) न चैवं द्रौपद्या जिनप्रतिमां अर्चित्वा वरोपयाचितं कृतं श्रूयते, प्रत्युत 'जिणाणं जावयाणं' इत्यादिना भगवद्गुणप्रणिधानमेव कृतमस्तीति कथं न पश्यति सचेताः?। इत्थं प्रणिधानेनैव च महापूजाऽन्यथा तु पूजामात्रमिति शास्त्रगर्भार्थः । तदाह -
“देवगुणप्रणिधानात् (परिज्ञानात्) तद्भावानुगतमुत्तमं विधिना ।
स्यादादरादियुक्तं यत्तद्देवार्चनं चेष्टम्" ।। इति । (षोड. ५ श्लो. १४) ।।६६।। टोडार्थ :- तत् ..... किं न प्रमाणं तव ? ५ilggeIL GARम पी 43 ततीशी प्रतिमा અર્ચન=ભગવાનની પ્રતિમાનું પૂજન, પ્રૌઢિથી=ઉત્સુકતાથી, કરાયેલ છે. જેથી કરીને જો તને પ્રમાણ ન હોય તો સ્વસદ વડે સૂર્યાભાદિ દેવ વડે, નિર્મિત કરાયેલ, વંદનાદિક પણ સ્થિતિ ઉત્સવમાં=ઈમહોત્સવ