________________
८४
પ્રતિમાશતક ભાગ-૩ | શ્લોક-૫ દ્રૌપદીએ અન્ય તીર્થિકોને વંદન નહિ કરવાનું પ્રત્યાખ્યાન કરેલું હોવાને કારણે શ્રાવિકા છે, એમ પૂર્વે ४ . तेभ. 'तथाहि थी. साक्षी16 मा.छ. टीs:
तथाहि -
तते णं ते पंच पंडवा दोवइए देवीए सद्धिं कल्लाकल्लिं वारंवारेण उरालाई भोगभोगाई जाव विहरंति तते णं से पंडुराया अण्णया कयाई पंचहिं पंडवेहिं कोंतीए देवीए दोवतीए देवीए य सद्धिं अंतो अंतेउरपरियालसद्धिं संपरिवुडे सीहासणवरगते यावि विहरति, इमं च णं कच्छुल्लणारए दंसणेण अइभद्दए विणीए अंतो २ य कलुसहियए मज्झत्थोवत्थिए य अल्लीणसोमपियदंसणे सुरूवे अमइलसगलपरिहिए कालमियचम्मउत्तरासंगरइयवत्थे, दण्डकमण्डलुहत्थे जडामउडदित्तसिरए, जन्नोवइयगणेत्तियमुंजमेहलवागलधरे हत्यकयकच्छपीए, पियगंधव्वे धरणीगोयरपहाणे संचरणावरणओवयणउप्पयणिलेसणीसु य संकामणिअभि
ओगपण्णत्तिगमणीयं-भणीसु य बहुसु विज्जाहरीसु विज्जासु विस्सुयजसे इढे रामस्स य केसवस्स य पज्जुनपईवशंबअनिरुद्धणि-सढउम्मुयसारणगयसुमुहदुम्मुहाईण जायवाणं अद्भुट्ठाणं कुमारकोडीणं हिययदइए संथवए कलहजुद्धकोलाह-लप्पिए, भंडाणाभिलासी बहुसु य समरसयसंपराएसु दंसणरए, समंतओ कलहसदक्खिणं अणुगवेसमाणे, असमाहिकरे दसारवरवीरपुरिसतिलोक्कबलवगाणं आमंतेऊण तं भगवती पक्कमणिं गगणगमणदच्छं उप्पइओ गगणमभिलंघयंतो गामागारनगरखेडकब्बडमडंबदोणमुहपट्टणसंवाहसहस्समंडियं थिमियमेइणीतलं णिब्भरजनपदं वसुहं ओलोइंतो रमं हत्थिणारं उवागए पंडुरायभवणंसि अइवेगेण समोवइए । तए णं से पंडुराया कच्छुल्लनारयं एज्जमाणं पासति २ पंचहिं पंडवेहिं कुंतीए य देवीए सद्धिं आसणातो अब्भुढेति २ कच्छुल्लनारयं सत्तट्ठपयाई पच्चुग्गच्छइ २ तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति णमंसंति महरिहेण आसणेणं उवणिमंतेति । तए णं से कच्छुल्लनारए उदगपरिफोसियाए दब्भोवरिपच्चत्थुयाए भिसियाए णिसीयति २ पंडुरायं रज्जे जाव अंतेउरे य कुसलोदंतं पुच्छइ, तए णं से पंडुराया कोंतीदेवी पंच पंडवाय कच्छुल्लणारयं आदति जाव पज्जुवासंति । तए णं सा दोवई कच्छुल्लनारयं असंजयं अविरयं अपडिहयपच्चक्खायपावकम्मं त्ति कटु नो आढाति नो परियाणइ, णो अब्भुट्टेति णो पज्जुवासति ।। (प्र. श्रु. अ. १६ सू. १२८)
वृत्तिलेशो यथा-इमं चणं'ति इतश्च ‘कच्छुल्लनारए'त्ति एतन्नामा तापसः दंसणेणं अइभद्दए-भद्रदर्शन इत्यर्थः, अंतो अंतो य कलुसहियए-अन्तरान्तरा दुष्टचित्तः केलीप्रियत्वादित्यर्थः, 'मज्झत्थउवत्थिए य' माध्यस्थ्यं समतामभ्युपगतो व्रतग्रहणत इति भावः, अल्लीणसोमपियदंसणे आलीनानाम् आश्रितानां, सौम्यम् अरौद्रं, प्रियं च दर्शनं यस्य स, तथा । अमइलसगलपरिहिए-अमलिनं सकलम् अखण्डं, शकलं वा खण्डं वल्कवास इति गम्यते । परिहितं-निवसितं, येन स तथा कालमियचम्मउत्तरासंगरइयवत्थे-कालमृगचर्मउत्तरासङ्गेन रचितं वक्षसि येन स तथा । जन्नोवइयगणेत्तियमुंजभेहलावागलधरे-गणेत्रिका रुद्राक्षकृतं कलाचिकाभरणम्,