________________
प्रतिभाशds | Des:43
૫૧ विशेषार्थ :
પૂર્વપક્ષી કહે છે કે, પુસ્તક-પત્રાદિ વાંચતાં જેમ હિંસાનો પરિહાર અશક્ય છે, જ્યારે દ્રવ્યસ્તવમાં પુષ્પાદિથી પૂજા ન કરો તો હિંસાનો પરિહાર શક્ય છે, એ પ્રકારની પૂર્વપક્ષીની કહેવાયેલી રીતિથી જ પુસ્તકપત્રાદિના વાચનમાં અકરણ દ્વારા હિંસાના પરિવારનો સંભવ છે=ધર્મોપદેશ માટે પુસ્તકપત્રાદિના વાંચનમાં અકરણ દ્વારા હિંસાના પરિહારનો સંભવ છે અર્થાત્ હિંસા થાય છે માટે પુસ્તકપત્રાદિનું વાંચન ન કરવામાં આવે તો હિંસાનો પરિહાર થઈ શકે. टीका:
__ एतेन एवमादि - 'सत्ते सत्तपरिवज्जिया उवहणंति, दढमूढदारुणमई कोहमाणमायालोभहस्सरतीसोयवेदत्थजीयधम्मत्थकामहेउं सवसा, अवसा, अट्ठा, अणट्ठा य तसपाणे थावरे य हिंसंति । मंदबुद्धी सवसा हणंति, अवसा हणंति, सवसा अवसा दुहओ हणंति, अट्ठा हणंति, अणट्ठा हणंति, अट्ठा अणट्ठा दुहओ हणंति, हस्सा हणंति, वेरा हणंति, रतिए हणंति, हस्सा वेरा रतिए हणंति । कुद्धा हणंति, मुद्धा हणंति, लुद्धा हणंति, कुद्धा मुद्धा लुद्धा हणंति । अत्था हणंति, धम्मा हणंति, कामा हणंति, अत्था धम्मा कामा हणंति' इति प्रश्नसूत्रमपि व्याख्यातम्, क्रोधादिकारणैर्हन्तॄणां स्ववशाद्यर्थः प्रपञ्चितानां मन्दबुद्धितयोक्तत्वेऽपि स्वाम्यधिकारे - 'कयरे ते जे सोयअरिआ मच्छबंधा, साउणिया, वाहा, कुरकम्मा' इत्याधुपक्रम्य ‘सण्णी य असण्णिणो पज्जत्ते अपज्जत्ते य असुभलेस्सापरिणामा एते अन्ने य एवमादी करेति पाणाइवायकरणं' (प्रश्न व्या. अ. १ सू. ३) इत्यतिदेशाभिधानेनाशुभलेश्यानामेव प्राणातिपातकर्तृत्वोपदेशाद् भक्तिरागोपबृंहितसम्यग्दर्शनोल्लासेन प्रशस्तलेश्याकानां देवपूजाकर्तृणां हिंसालेशस्याप्यनुपदेशात् । कथं च शृङ्गग्राहिकयाऽतिदेशेन चैतेषां हिंसकत्वानुक्तावपि तथाप्रलापकारिणां नानन्तसंसारित्वम् ? शासनोच्छेदकारिणीमनन्तानुबन्धिनीमायां विनेदृशप्रलापस्यासंभवात् । तदुक्तम् - "जइ वि य णिगिणे" (सूत्रकृ. अ. २ उ. १ गा.९) । इत्यादि । टीमार्थ :
આનાથી અર્થાત્ પૂર્વમાં કહ્યું કે, અપ્રમત્તયોગથી હિંસાનો અભ્યપગમ હોવાને કારણે સક્રિયાની સ્થિતિ ધમર્થિકા હિંસા નથી, અને તેની જ પુષ્ટિ સુબુદ્ધિ મંત્રીના દાંતથી કરી, આનાથી વિમતિ પ્રશ્નસૂત્ર પણ વ્યાખ્યાન કરાયું.
० एतेन एवमादि सत्ते सत्तपरिवज्जिया ..... हणंति इति प्रश्नसूत्रमपि व्याख्यातम् । मे प्रभारी मन्वय छ भने तमा 'क्रोधादिकारणैर्हन्तॄणां ..... हिंसालेशस्याप्यनुपदेशात् सुधार्नु इथन हेतु तरी छे.
0 एवमादि' मा एवम् मापा ५२नु वक्ष्यमा छ माहिम लेने में प्रश्नसूत्र भने त एवम् थी प्यमान मे प्रश्नसूत्र बतावे छे. 'एवमादि' मां 'आदि' ५४थी तत्सदृश अन्य ५९। सूत्रो ४९१२i.