SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ૪૨૮ प्रतिभाशतs/Rcs: 30 तादृशप्राणिवधे सत्यपि इति। एतद् दूषणायाह - "मणसा जे पउस्संति चित्तं तेसिं ण विज्जइ । अणवज्जं अतहं तेसिं ण ते संवुडचारिणोत्ति" ।। ये कुतश्चित्कारणान्मनसा= अन्तःकरणेन प्रादुष्यन्ति प्रद्वेषमुपयान्ति, तेषां वधपरिणतानां शुद्धं चित्तं न विद्यते ततश्च केवलमनःप्रद्वेषे यत्तैरनवद्यमभिहितं तत्तेषामतथ्यम्, यतो न ते संवृत्तचारिणो मनसोऽशुद्धत्वात्, तथाहि-कर्मोपचये मन एव प्रधानकारणं तैरभिहितम्, केवलकायव्यापारेण कर्मोपचयाभावोक्तेः कायचेष्टा-रहितस्य तस्याकारणत्वोक्तिश्च भावविशुद्ध्या निर्वाणमभिगच्छतीति स्ववचनेनैव विरुद्धा, तत्र मनस एवैकस्य प्राधान्ये तात्पर्यात् । अन्यात्राप्युक्तम् - "चित्तमेव हि संसारो रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते" ।। *(शास्त्रवार्तासमु० ४०४) ततो भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेति । ईर्यापथेऽप्युपयुक्तस्या-प्रमत्तत्वादबन्धकत्वम्, अनुपयुक्तस्य तु क्लिष्टचित्ततया बन्धकत्वमेव। स्वप्नान्तिकेऽप्यशुद्धचित्तसद्भावादी-षद्बाधा भवत्येव । सा चाव्यक्तसावधोक्ता (सावद्योक्त्या) त्वयाप्यभ्युपगता। तदेवमेकस्यापि क्लिष्टस्य मनसो भावे बन्धसद्भावाद् यदुक्तम्-‘प्राणी'त्यादि तत्सर्वं प्लवते । यदप्युक्तम् ‘पुत्रंपिता समारभ्येत्यादि तदप्यनालोचिताभिधानम्, मारयामीत्येवमध्यवसायं विना व्यापादनाऽसंभवात्तादृशचित्तपरिणतेश्च कथमसंक्लिष्टता ? सङ्क्लेशे चावश्यंभावी कर्मबन्ध इत्युभयसंमतमेव । यदपि परव्यापादितपिशितभक्षणे परहस्ताकृष्टाङ्गारदाहाभाववद् न दोष इति तदप्युन्मत्तप्रलपितवद् अनाकर्णनीयम्, परव्यापादितपिशितभक्षणेऽप्यनुमतेरप्रतिहतत्वात् । यच्च कृतकारितानुमतिरूपादानत्रयं तैरभिहितं तज्जिनेन्द्रमतलवास्वादनमेव तैरकारि ।। इति । टीमार्थ : अत एव ..... सूत्रकृते - माथी शने -पूर्वमा सिद्ध थु पyone याम शुभयोnal અધ્યવસાય હોવાને કારણે હિંસાનો અભાવ હોવાથી પરમતમાં પ્રવેશ નથી આથી કરીને જ, સૂયગડાંગસૂત્રમાં પરમતનો ઉપચાસ કરીને આ પ્રમાણે દૂષિત કરેલ છે. અર્થાત સૂયગડાંગ સૂત્રમાં બૌદ્ધમત બતાવીને તેનું ખંડન કર્યું છે. गाथार्थ : जाणं ..... सावज्जं ।। ngual stuाथी माथी भने मध हे C&AL () 4a ke सय એવા સાવને વેદે છે. टीमार्थ: जानन् ..... कर्मोपचीयते ।(१) तो (पोने भारपामा सा छे से प्रभारी एती, अने साथी शिने જ હિંસાના ભયથી) જે જીવ મનોવ્યાપારમાત્રથી જ પ્રાણીની હિંસા કરે છે, પરંતુ કાયાથી અવાકુટ્રિ=અહિંસક, છે; અને (૨) અબુધ એટલે મનોવ્યાપારરહિત જે જીવ કાયવ્યાપારમાત્રથી જ પ્રાણીને મારે છે, તે બંને સ્થાનમાં કર્મનો ઉપચય થતો નથી. શાસ્ત્રવાર્તાસમુચ્ચયમાં આ શ્લોક છે, પરંતુ મૂળ શ્લોક બૌદ્ધમતનો છે.
SR No.022183
Book TitlePratima Shatak Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages446
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy