SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ પ્રતિમાશતક | મંગલાચરણ ॐ ह्रीं श्री अर्हं नमः । श्रीशंखेश्वरपार्श्वनाथाय नमः । ऐं नमः ।। महामहोपाध्याय श्रीयशोविजयवाचकनिर्मितस्वोपज्ञवृत्तियुत 'प्रतिमाशतक' -: ટીકાકારનું મંગલાચરણાદિ : ऐन्द्र श्रेणिप्रणतश्रीवीरवचोऽनुसारियुक्तिभृतः । प्रतिमाशतकग्रन्थः प्रथयतु पुण्यानि भाविकानाम् ।।१।। पूर्वं न्यायविशारदत्वबिरुदं काश्यां प्रदत्तं बुधैः, न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् । शिष्यप्रार्थनया नयादिविजयप्राज्ञोत्तमानां शिशुः, सोऽयं ग्रन्थमिमं 'यशोविजय' इत्याख्याभृदाख्यातवान् ।।२।। अस्य प्रतिमाविषयाशङ्कापङ्कापहारनिपुणस्य । संविग्नसमुदायस्य प्रार्थनया तन्यते वृत्तिः ॥ ३॥ व्याख्यानेऽस्मिन् गिरां देवि ! विघ्नवृन्दमपाकुरु । व्याख्येयमङ्गलैरेव मङ्गलान्यत्र जाग्रति ।।४। ૧ श्लोकार्थ : ઈન્દ્રોની શ્રેણિથી નમાયેલા એવા શ્રી વીરભગવાનના વચનને અનુસરનારી યુક્તિઓથી ભરાયેલો એવો પ્રતિમાશતક નામનો ગ્રંથ ભાવિકોના પુણ્યનો વિસ્તાર કરો. ।।૧।।
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy