________________
પ્રતિમાશતક | મંગલાચરણ
ॐ ह्रीं श्री अर्हं नमः । श्रीशंखेश्वरपार्श्वनाथाय नमः । ऐं नमः ।।
महामहोपाध्याय श्रीयशोविजयवाचकनिर्मितस्वोपज्ञवृत्तियुत
'प्रतिमाशतक'
-:
ટીકાકારનું મંગલાચરણાદિ :
ऐन्द्र श्रेणिप्रणतश्रीवीरवचोऽनुसारियुक्तिभृतः । प्रतिमाशतकग्रन्थः प्रथयतु पुण्यानि भाविकानाम् ।।१।।
पूर्वं न्यायविशारदत्वबिरुदं काश्यां प्रदत्तं बुधैः, न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् ।
शिष्यप्रार्थनया नयादिविजयप्राज्ञोत्तमानां शिशुः, सोऽयं ग्रन्थमिमं 'यशोविजय' इत्याख्याभृदाख्यातवान् ।।२।।
अस्य प्रतिमाविषयाशङ्कापङ्कापहारनिपुणस्य । संविग्नसमुदायस्य प्रार्थनया तन्यते वृत्तिः ॥ ३॥
व्याख्यानेऽस्मिन् गिरां देवि ! विघ्नवृन्दमपाकुरु । व्याख्येयमङ्गलैरेव मङ्गलान्यत्र जाग्रति ।।४।
૧
श्लोकार्थ :
ઈન્દ્રોની શ્રેણિથી નમાયેલા એવા શ્રી વીરભગવાનના વચનને અનુસરનારી યુક્તિઓથી ભરાયેલો એવો પ્રતિમાશતક નામનો ગ્રંથ ભાવિકોના પુણ્યનો વિસ્તાર કરો. ।।૧।।