________________
પ્રતિમાશતક | શ્લોક : ૨૧
भविष्यतीत्यादिरूपः । नातः = असंयतदानाद्, अधिक्रियते दुर्गतावनेनेति अधिकरणम् = असंयतसामर्थ्यपोषणतः पापारम्भप्रवर्त्तनम् । अपि तु अभ्युच्चये अन्यत् = मिथ्यादृष्टित्वादेः चतुर्थादिकं, गुणान्तरस्य सर्वविरत्यादेः, सूत्रस्य तु विशेषविषयत्वादविरोध इत्याह
૨૯૨
“ ये तु दानं प्रशंसन्तीत्यादि सूत्रं तु यत् स्मृतम् । अवस्थाभेदविषयं द्रष्टव्यं तन्महात्मभिः” । ।७ ।।
पुष्टालम्बनेऽनिषेधकमेतदिति गर्भार्थः । नन्न हरिभद्रस्यैव शङ्खवादनपूर्वमर्थिभ्यो भोजनं दापितवत इयं कपोलकल्पना, संविग्नपाक्षिकस्य तस्य श्रुतानुत्तीर्णवादित्वात् । तदवदाम द्वात्रिंशिकाप्रकरणे वृत्तिकृदनुवादेन - 'न च स्वदानपोषार्थमुक्तमेतदपेशलम् । हरिभद्रो हि भगवान् यतः संविग्नपाक्षिकः' ।। इति ( दानद्वात्रिंशिका श्लो० १९ ) प्रकृतं निगमनायाह
-
-
“ एवं न कश्चिदस्यार्थस्तत्त्वतोऽस्मात्प्रसिद्ध्यति ।
अपूर्व: किन्तु तत्पूर्वमेव कर्म प्रहीयते” ।। ८ ।।
अस्य=तीर्थकृतः, अस्मात्= महादानात्, अपूर्वो= अभिनवशुभबन्धहेतुः, ज्ञानिकृतकर्मणो बन्धाजनकत्वात्, तत्तीर्थकरत्वनिमित्तं पूर्वं= पूर्वभवोपार्जितम्, कर्म = तीर्थकरनाम ।।
टीडार्थ :
तथा . हारिभद्रं ते प्रारे = ज्ञानीने शुलर्भ - निर्भयुग ४ इस छे ते प्रडारे, हरिभद्रसूरि मॄत દાનાષ્ટક વક્ષ્યમાણ છે -
(1) कश्चिदाह
जन्मना । 19 ।। ६ हे छे - छान वडे उरीने सामनो= तीर्थंनो, यो अर्थ सरे छे ? ( अर्थात् डोई अर्थ सरतो नथी. ) 'यतः ' = के अशुगथी खा=तीर्थ४२ ते ४४न्म वडे अवश्य मोक्षगामी छे. (खा प्रभागे પૂર્વપક્ષીની શંકા છે કે, દાન વગેરેનું ફળ તો પરભવમાં પ્રાપ્ત થાય છે. ભગવાન તો આ જન્મમાં મોક્ષે જ્યાના છે, તો
દાનથી કયો અર્થ સરે છે ?)
.....
(२) उच्यते .....!
प्रवर्तते ।। २ ।। हे छे (उत्तर आये छे) तीर्थरनामर्मना अध्यथी आमनो= तीर्थरनो, કલ્પ જ એવો છે (કે) સર્વ જીવોના હિતમાં જ પ્રવર્તે છે.
कल्पः अर्थान्तरं । e५, २ग, डियान्भत, सभायार खा जधा खेार्थवायी = पर्यायवाची शब्द छे.
तदाहु: - ते ४८५ शब्६ ४२ अर्थमा छे. ते उप शब्दना पर्यायवाची शब्दोनुं उद्धराग जतावतां हे छे - सामर्थ्य बुधाः ।। सामर्थ्यमा खाने वर्गनामां, छेहनमां तथा रामां, उपभामां ने अधिवासभां પંડિતો કલ્પ શબ્દને જાણે છે.
इति - उद्धगनी समाप्तिमां छे.
.....