SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २०० प्रतिभाशत:/cs : १५ टीs: ननु शकसामानिकानामुपपातो निजनिजविमानेषु भणितः । तथाहि एयं खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगइभद्दए जाव विणीए छठें छठेणं अणिखित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुन्नाइं अट्ठसंवच्छराइं सामनपरि आगं पाउणित्ता मासिआए संलेहणाए अप्पाणं ज्झोसेत्ता सट्ठिभत्ताई अणसणाई छेएत्ता आलोइअपडिक्कंते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयणिज्जंसि देवदूसंतरिआए असंखिज्जइ भागमेत्ताए ओगाहणाए सक्कस्स देविंदस्स देवरनो सामाणियदेवत्ताए उववन्ने' इत्यादि यावत्-गोयमाए महिढ्ढीए जाव महाणुभावे, से णं तत्थ सयस्स विमाणस्स चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणिआणं, सत्तण्हं अणियाहिवईणं, सोलसण्हं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं देवाण य देवीण य जाव विहरइत्ति । यावत् ‘सक्कस्स देविंदस्स देवरत्नो अवसेसा सामाणियदेवा के महिढ्ढिया तहेव सव्वं जाव एसणं त्ति । भगवत्यां तृतीयशतके प्रथमोद्देशके । एवं सामानिका: पृथक् स्वस्वविमानाधिपतय एव । तदन्तर्गत: संगमकोऽपि विमानाधिपः स चाभव्यत्वानियमान्मिथ्यादृष्टिः । तस्य निजविमानगतजिनप्रतिमापूजनादिदेवस्थित्यैव भविष्यति । तद्वदन्यत्रापि वदतां नः कोऽपराधः? इति चेत् ? मैवं सम्यक्प्रवचनाभिप्रायापरिज्ञानात् । न हि 'सयंसि विमाणंसि' त्ति भणनेन सामानिकानां पृथग्विमानाधिपतित्वमावेदितं, भवनपतिज्योतिष्कसौधर्मेशानकल्पेन्द्राणामग्रमहिषीणामपि पृथग्विमानाधिपतित्वप्रसंगात्, तासां नामग्राहमपि भवनविमानादेरुक्तत्वात् । टीमार्थ : ननु ..... तथाहि - 'न' थी पूर्वपक्षी jul 3 छ , शना सामाजियोनी G५पात પોતપોતાના વિમાનમાં કહેવાયેલો છે, તે આ પ્રમાણે ભગવતીના ત્રીજા શતકમાં પ્રથમ ઉદ્દેશકમાં हेतुं छे - एवं ..... प्रथमोद्देशके ।सा प्रभारी देवानुप्रिय तिष्य नामनो आगार प्रतिम यावत् विनीत. ना પારણે છઠ્ઠ વડે અવિચ્છિન્ન તપકર્મ વડે આત્માને=પોતાને ભાવતો, સંપૂર્ણ આઠ વર્ષ સંયમપર્યાય પાળીને એક માસની સંલેખના વડે પોતાને (શરીરને) ક્ષીણ કરતા, ૬૦ ભક્ત વડે અણસણને છેદતા=કરતા, આલોચના પ્રતિક્રમણ કરીને મૃત્યુ સમયે કાળ કરીને, સૌધર્મકલ્પમાં પોતાના વિમાનમાં ઉપપાત સભામાં દેવદૂષ્યથી ઢાંકેલી શય્યામાં (અંગુલના) અસંખ્યાતમા ભાગમાત્રની અવગાહના વડે દેવેંદ્ર, દેવરાજા શક્રનો સામાજિકદેવપણા વડે ઉત્પન્ન થયો. ઈત્યાદિ યાવત્ ગૌતમ ! મહદ્ધક યાવત મહાનુભાવ સુધી સમજવું. તે ત્યાં પોતાના વિમાનમાં ચાર હજાર સામાનિક દેવો, પરિવાર સહિત ચાર અગ્રમહિષીઓ, ત્રણ પર્ષદા, સાત સૈન્ય, સાત સેનાધિપતિ, સોળ હજાર આત્મરક્ષક દેવો અને અન્ય ઘણા
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy