SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ૧૨ પ્રતિમાશતકશ્લોક : ૧૫ टीs: कल्पस्थितिसूत्राणि च (बृहत्कल्पभाष्ये अ० ६.सू.२०) छविहे कप्पट्ठिई पं० सं० (१) सामाइअसंजयकप्पट्ठिई (२) छे ओवट्ठावणियसंजयकप्पट्ठिई (३) णिव्विसमाणकप्पट्ठिई (४) णिविट्ठकाइअसंजयकप्पट्टिई (५) जिणकप्पट्ठिई (६) थेरकप्पट्ठिई- इत्यादीनि । टोडार्थ : कल्पस्थितिसूत्राणि च मने स्थिति सूत्र (भा प्रमा) छ - छविहे .... इत्यादीनि । ७ ५२नी पस्थिति seी छ. ते 20 प्रभाए - (१) सामा[45 संयत पस्थिति (२) छीपस्थापनीय संयत पस्थिति (3) निविंशमान स्थिति (४) निविष्य संयत पस्थिति (५)नि ४८पस्थिति () स्थविर स्पस्थिति त्याle (seपस्थितिमा छ.) टीs: तस्मादर्हत्प्रतिमार्चनं सूर्याभादीनां स्थितिरित्युच्यमानेऽपि सम्यग्दृष्टिस्थितित्वेन धर्मत्वमव्याहतमिति नियूंढम् । टोडार्थ : तस्मात् ..... नियूंढम् । १२थी=seuस्थितिsahi सामllustled seleela ताकी છે, તે સર્વસંયમીની આચરણારૂપ હોવાથી ધર્મરૂપ છે, તે કારણથી, સૂર્યાભાદિ દેવની અપ્રતિમાનું અર્ચન સ્થિતિ છે, એ પ્રમાણે કહેવાય છતે પણ, સમકિતદષ્ટિનું સ્થિતિ પણું હોવાને કારણે ધર્મપણું અવ્યાહત છે, એ પ્રમાણે નિબૂઢ છત્રસિદ્ધ છે. टीs: ननु सूर्याभस्य तावत्सम्यग्दृष्टित्वं निश्चितं परमष्टाह्निकादौ बहवो देवा जिनार्चाद्युत्सवं कुर्वन्तीति जीवाभिगमे प्रसिद्धम्, तत्र च मिथ्यादृक्परिग्रहार्थं बहुशब्द इति सर्वदेवकृत्यत्वेन तत्स्थितिरिति चेत् ? मैवम् । तत्रैकैकविमानस्थसङ्ख्याताऽसङ्ख्याता सम्यग्दृश एव जिनप्रतिमापूजादिपरायणा इति ज्ञापनार्थं बहुशब्दप्रयोगसाफल्याद् । अन्यथा 'सव्वेसिं देवाणं' इत्यादिपाठरचनाप्रसङ्गात् । 0 टीम 'तावत्' श०६ पास्यामा छ. शार्थ : ननु ..... चेत् ? मी पूर्वपक्षी छ है, सूर्याम सभ्यEिnाj GAAD छे, परंतु અણહ્નિકાદિમાં ઘણા દેવો જિનાદિ ઉત્સવને કરે છે, એ પ્રમાણે જીવાભિગમમાં પ્રસિદ્ધ છે;
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy