SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ૧૧૪ प्रतिभाशds | acts: से अहाबायरा पोग्गला ते विय से परिणमंति, तं जहा-सोतिंदिअत्ताए जाव फासिंदिअत्ताए अट्ठिअट्ठिमिंजकेसमंसुरोमनहत्ताए सुक्कताए सोणियत्ताए । अमायी णं लूहं पाणभोयणं भोच्चा भोच्चा णो वामेइ, तस्स णं तेणं लूहेणं पाणभोयणेणं अट्ठिअट्ठिमिंजा० पतणूभवंति, बहले मंससोणिए, जेवियसे अहाबायरा पोग्गला तेवियसे परिणमंति, तं जहा-उच्चारत्ताए पासवणत्ताए जाव पासवणत्ताए सोणियत्ताए । से तेणटेणं जाव नो अमायी विकुव्वइ ।। मायी णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ नत्थि तस्स आराहणा । अमाई णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ अत्थि तस्स आराहणा ।। त्ति । 'माई' ति मायावान् उपलक्षणत्वादस्य सकषायः प्रमत्त इति यावत्, अप्रमत्तो हि न वैक्रियं कुरुते इति । ‘पणीयंत्ति, 'प्रणीतं' गलत्स्नेहबिन्दुकम्, भोच्चा भोच्चा । वामेति-वमनं करोति विरेचनां वा करोति वर्णबलाद्यर्थम् । यथा प्रणीतभोजनं तद्वमनं च विक्रियास्वभावं मायित्वाद् भवति, एवं वैक्रियकरणमपीति तात्पर्यम् । बहलीभवन्ति घनीभवन्ति प्रणीतसामर्थ्याद् । ‘पयणुए' त्ति अघनम् । अहाबायरे' त्ति यथोचितबादरा आहारपुद्गला इत्यर्थः । परिणमन्ति-श्रोत्रेन्द्रियादित्वेन; अन्यथा शरीरस्य दायासंभवात्, ‘लूहं' त्ति रूक्षम्= अप्रणीतम् । 'नो वामेइ' त्ति-अकषायितया विक्रियायामर्थित्वात्, ‘पासवणयाए' इह यावत्करणादिदं दृश्यम्खेलत्ताए, सिंघाणत्ताए, वंत्तयत्ताए, पित्तत्ताए, पूयत्ताए त्ति । रूक्षभोजिन उच्चारादितया एवाहारादिपुद्गला: परिणमन्ति, अन्यथा शरीरस्यासारतानापत्तेरित्ति । अथ माय्यमायिनोः फलमाह - 'माईण' मित्यादि तस्स दाणस्स त्ति, तस्मात्स्थानाद् विकुर्वणाकरणलक्षणात्प्रणीतभोजनलक्षणाद्वा, 'अमाईणम्' इत्यादि पूर्वं मायित्वाद्वैक्रियं प्रणीतभोजनं वा कृतवान् पश्चाज्जातानुतापोऽमायी सन् तस्मात्स्थानाद् आलोचितप्रतिक्रान्तः सन् कालं करोति यस्तस्यास्ति आराधना इति वृत्तिः ।। सत्यम् । प्रणीतभोजनफलोपलक्षितदर्पप्रमादपूर्वकवैक्रियकरणस्यापुष्टालम्बनस्यैवेह विवक्षितत्वादधस्तनस्थानस्थितस्यापि पुष्टालम्बनप्रतिसेवायां पूज्यत्वाभिधानान्यथानुपपत्तेः । टीमार्थ : अथ ..... एव । २एमा म त म माथीपातु तरी मरावताना ચોથા ઉદ્દેશામાં કહેવાયેલ છે. તે કારણથી પુરાલંબનમાં તેનો અસંભવ જ છે=વૈક્રિય શરીર વિદુર્વાનો અસંભવ જ છે. विशेषार्थ : ભગવતીસૂત્રના ત્રીજા શતકના ચોથા ઉદ્દેશામાં કહેલ છે તે પ્રમાણે વૈક્રિય શરીર માયાથી થાય છે=કષાયથી થાય છે, તેથી પુષ્ટાલંબનમાં તો વૈક્રિય શરીરની વિકર્વણા સંભવે જ નહિ, આ પ્રમાણે પૂર્વપક્ષી કહે છે અને તેમાં ભગવતીના પાઠની સાક્ષી આપે છે.
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy