________________
प्रतिभाशतs/cts: શકે નહિ. આ પ્રમાણે લંપાકો ભોળાઓની સભામાં માથું હલાવીને કહે છે, તે લંપાકનો ઉપહાસ કરતાં ग्रंथ.१२ ४ छ - दोs:
ज्ञानं चैत्यपदार्थमाह न पुनर्मूर्ति प्रभोर्यो द्विषन्, वन्द्यं तत्तदपूर्ववस्तुकलनाद् दृष्टार्थसञ्चार्यपि । धातुप्रत्ययरूढिवाक्यवचनव्याख्यामजानन्नसौ,
प्रज्ञावत्सु जडः श्रियं न लभते काको मरालेष्विव ।।८।। Cोडार्थ:
(જિનશાસનમાં) દ્વેષ કરતો જે તે તે અપૂર્વ વસ્તુના કલનને કારણે પરિચ્છેદને કારણે= બોધને કારણે, દષ્ટાર્થસંચારી પણ (ચૈત્યપદથી) ચૈત્યપદના અર્થથી જ્ઞાનને બંધ કહે છે, પરંતુ પ્રભુની મૂર્તિને નહિ. ધાતુ, પ્રત્યય, રૂઢિ, વાક્ય અને વચનની વ્યાખ્યાને નહિ જાણતો એવો આ જડ હંસોમાં કાગડાની જેમ પ્રજ્ઞાવાનમાં શોભાને પામતો નથી. IIkI
दोभा यो द्विषन्' नो मन्वय ‘असौ' साथे छे.
0 'दृष्टार्थसञ्चार्यपि' महा विशेष मेछ, 'इहं चेइआई वंदइ' में स्थानमा येत्य श६ दृष्टार्थसंयारी= यैत्यवंहन३५ दृष्ट अर्थमा वरायेल छ, भने 'अपि' श०४थी छ , तहिं चेइआइं वंदइ' मा प्रयोगमा येत्य श०६ २५.ष्टिार्थसंयारी छ, मने तनाथी में प्राप्त थाय छ ? - ‘इहं चेइआइं वंदइ' भां दृष्टार्थसंयारी मेवा ५९॥ येत्य પદાર્થને લુંપાક જ્ઞાન કહે છે, જે અતિ અસમંજસ છે. टी :
ज्ञानं :- यो द्विषन् जिनशासने द्वेषं कुर्वन्, प्रकृते चैत्यपदार्थं ज्ञानमाह न पुनः प्रभोप॑तिम्, किं भूतं ज्ञानम् ? - तस्य तस्यापूर्वस्य वस्तुनः कलनात्=परिच्छेदाद्, वन्द्यम्=अनुमोद्यमिति योग:, किं भूतमपि ? दृष्टार्थसञ्चार्यपि, इहलोके चैत्यवन्दने सञ्चरिष्णु भविष्णुशब्दार्थमपि, अपूर्वदर्शनेन विस्मयोत्पादकत्वाद् भगवद्ज्ञानस्य वन्द्यत्वे 'इहं चेइआई वंदइ' इत्यस्यानुपपत्तिरिहापूर्वादर्शनाद् इति । अपिरापाततो नौचित्यं दर्शयति । स जडः प्रज्ञावत्सु-प्रेक्षावतां मध्ये, श्रियं सदुत्तरस्फूर्तिसमृद्धि, न लभते, केषु क इव ? 'मरालेषु-राजहंसेषु, काक इव' इत्युपमा, किं कुर्वन् ? अजानन् काम् ? धात्वादिव्याख्याम् ।