________________
८९
प्रतिभाशds | Rets :५ जङ्घाविद्याभ्यां चारणा मुनयः । जङ्घाभ्यां याति प्रथमो निश्रीकृत्य रविकरानपि ।) एगुप्पाएण तओ रुयगवरंमि उ तओ पडिनियत्तो । बीएणं नंदीसरमिहं तओ एइ तइएणं ।।२।। (एकोत्पादेन तको रुचकवरं ततः प्रतिनिवृत्तो द्वितीयेन नन्दीश्वरमिह तत आगच्छति तृतीयेन ।।२।।) पढमेणं पंडगवणं बीउप्पाएणं णंदणं एइ । तइउप्पाएण तओ इह जंघाचरणो एइ ।।३।। (प्रथमेन पण्डकवनं द्वितीयोत्पादेन नन्दनमेति । तृतीयोत्पादेन तत इहायाति जङ्घाचारण: ।।३।।) पढमेण माणुसोत्तरनगं स नंदीसरं बिईएणं । एइ तओ तइएणं कयचेइयवंदणो इहयं ।।४।। (प्रथमेन मानुषोत्तरनगं द्वितीयेन नन्दीश्वरं स एति । ततस्तृतीयेनैहेति कृतचैत्यवन्दनः ।।४।।) पढमेण नंदणवणं बीउप्पाएणं पंडगवणंमि । एइ इहं तइएणं जो विज्जाचारणो होइ ।।५।।' (प्रथमेन नन्दनवनं द्वितीयोत्पातेन पण्डकवनम् । एतीह तृतीयेन यो विद्याचारणो भवति ।।५।।) इति । (वि० आ० भा० गा ७८६-७९०) 'तस्स णं' ति यो विद्याचारणो भविष्यति तस्य षष्ठं षष्ठेन तपःकर्मणा विद्यया च=पूर्वगत-श्रुतविशेषरूपया च करणभूतया । 'उत्तरगुणलद्धिं ति उत्तरगुणा:=पिण्डविशुद्ध्यादयः, तेषु इह च प्रक्रमात्तपो गृह्यते । ततश्च ‘उत्तरगुणलब्धि= तपोलब्धिम्, क्षममाणस्य=अधिसहमानस्य, तपः कुर्वत इत्यर्थः । कहं सीहा गइ' त्ति कीदृशी शीघ्रा गति:= गमनक्रिया, 'कहं सीहे गइविसए' त्ति कीदृशः शीघ्रो गतिविषयः ? शीघ्रत्वेन तद्विषयोऽपि उपचारात् शीघ्र उक्तः, गतिविषयः गतिगोचरः, गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रं किम् ? इत्यर्थः ।
___ 'अयन्न मित्यादि-अयं जंबूद्वीप एवम्भूतो भवति, ततश्च ‘देवेण मित्यादि ‘हव्वमागच्छेज्जा' इत्यत्र 'यथा शीघ्राऽस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः । ‘से णं तस्स ठाणस्स' इत्यादि-अयमत्र भावार्थ:लब्ध्युपजीवनं किल प्रमादस्तत्र चासेविते अनालोचिते न भवति चारित्रस्याराधना, तद् विराधकश्च न लभते चारित्राराधनाफलमिति, यच्चेहोक्तंविद्याचारणस्य गमनमुत्पादद्वयेन आगमनं चैकेन, जङ्घाचारणस्य तु गमनमेकेन, आगमनं च द्वयेनेति, तल्लब्धिस्वभावात् । अन्ये त्वाहुः-विद्याचारणस्यागमनकाले विद्याऽभ्यस्ततरा भवतीति एकेनागमनम्, गमने तु न तथेति द्वाभ्याम् । जङ्घाचारणस्य तु लब्धिरूपजीव्यमानाऽल्पसामर्थ्या भवतीति आगमनं द्वाभ्याम्, गमनं तु एकेनैवेति ।।५।। टोडार्थ:
एतद्वतिर्यथा - सानीभगवतीसूत्रता यीशमा शतनावमा उद्देशानी, मा प्रमाणे -
अप्टम ..... भवति ।।५ ।। मामा उद्देशना संत यो डेला छ भने तपो, माशायारी छ. अथा આકાશાચારી દ્રવ્યદેવો=જંઘાચારણ અને વિદ્યાચારણ, નવમા શતકમાં પ્રરૂપણા કરાય છે. (મુનિ હંમેશાં કાળ કરીને દેવગતિમાં જાય છે, તેથી દેવભવનું છે કારણ હોય તે દ્રવ્યદેવ કહેવાય. તે નિયમ પ્રમાણે મુનિઓને દ્રવ્યદેવ અહીં કહેલ छ.) में प्रभारी संबंधा-आमा देश साथे संबंधवाजा, नवमा देशलु आ आ सूत्र – 'कइविहे णं' त्याह છે. ત્યાં ચરણ= અતિશયવાળું ગમન, આકાશમાં એઓનું છે, એથી ચારણો કહેવાય. વિદ્યાચારણ એ પ્રમાણે કહ્યું, ત્યાં વિઘા=શ્રત, અને તે પૂર્વગત સમજવું, અને તેનાથી કરાયેલ ઉપકારવાળા ચારણો વિદ્યાચારણો છે. જંઘાચારણ એ પ્રમાણે કહ્યું ત્યાં જંઘાના વ્યાપાર વડે કરાયેલ ઉપકારવાળા ચારણો જંઘાચારણો છે. આ અર્થમાં ગાથા આ પ્રમાણે – જંઘા અને