SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ८५ प्रतिभाशत:/RCोs:५ વિરહકાળમાં ભગવાનની મૂર્તિના અવલંબનથી મારે મારા ભાવોને ઉલ્લસિત કરવાના છે. જેમ સાક્ષાત્ ભગવાન સાથેના સંબંધથી ભાવો ઉલ્લસિત થાય છે, તેમ ભગવાનના વિરહકાળમાં ભગવાનની મૂર્તિના અવલંબનથી પણ ભાવો ઉલ્લસિત થાય છે. તથા ભગવાનની મૂર્તિને મુગ્ધતાથી નથી જોવાની, પણ અલૌકિકરૂપે જોવાની છે. વળી આ તત્ત્વને જે જાણે છે, તેને હૃદયમાં આનંદ થાય છે, માટે જ્ઞાતતત્ત્વવાળા અને આનંદિત થયેલા આ બે વિશેષણો દેવો અને ચારણપુંગવાનાં છે. વળી દેવાદિથી વંદિતપણું હોવાને કારણે શિષ્ટાચાર હોવાથી મૂર્તિનું સમ્યગુ ઉપાસના જન્મના પવિત્રપણા માટે છે, એમ કહ્યું, ત્યાં શિષ્ટનો આચાર છે કે, જે તત્ત્વને તેઓ જાણે તે જાણ્યા પછી ઉચિત માર્ગે પ્રવૃત્તિ કરે છે. તેથી તેઓ ભગવાનની મૂર્તિની ઉપાસના કરે છે. टीs: चारणाधिकारप्रतिबद्धश्चायं विंशतितमशते नवमोद्देशकः (भगवत्याम्) - कइविहा णं भंते ! चारणा पत्नत्ता ? गोयमा ! दुविहा चारणा पं० तं० विज्जाचारणा य जंघाचारणा य । से केणठेणं भंते ! एवं वुच्चइ विज्जाचारणा० ! गोयमा ! तस्स णं छट्ठ छट्टेणं अनिक्खित्तेणं तवोकम्मेणं विज्जाए उत्तरगुणलद्धिं खममाणस्स विज्जाचारणलद्धीनाम, लद्धी समुप्पज्जइ ! से तेणट्टेणं जाव विज्जा, विज्जाचारणस्स णं भंते ! कहं सीहागइ कहं सीहेगइविसए प० ? गो० ! अयन्नं जंबुद्दीवे २ जाव किंचि विसेसाहिए परिक्खेवेणं देवे णं महड्ढीए जाव महेसक्खे जाव इणामेव त्ति कटु केवलकप्पं जंबुदीवं २ तिहिं अच्छरानिवाएहिं तिक्खुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेज्जा, विज्जाचरणस्स णं गो० ! तहा सीहा गति, तहा सीहेगतिविसए प० । विज्जाचारणस्स णं भंते ! तिरियं केवतिए गतिविसए प० ? गो० । से णं इओ एगेणं उप्पाएणं माणुसुत्तरे पव्वए समोसरणं करेइ माणुसु २ तहिं चेइयाइं वंदति, तहिं २ बितिएणं उप्पाएणं नंदीसरवरे दीवे, समोसरणं करेति नंदिस० २ तहिं चेइयाइं वंदति, तहिं० २ तत्तो पडिनियत्तति, २ इहमागच्छइ २ इहं चेइयाई वंदति। विज्जा० णं गो० ! तिरियं एवतिए गतिविसए प० ! विज्जा० णं भंते ! उड्ढं केवतिए गतिविसए प० ? गो० से णं इओ एगेणं उप्पाएणं नंदणवणे समोसरणं करेइ, नंद० २ तहिं चेइयाई वंदति, तहिं २ बितिएणं उप्पाएणं पंडगवणे समोसरणं करेइ, पंडग० २ तहिं चेइयाइं वंदइ २ तओ पडिनियत्तति तओ० २ इहमागच्छइ २ इहं चेइयाइं वं० २ विज्जा० णं गा० ! उड्ढं एवतिए गतिविसए प० । से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेति, नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति अस्थि तस्स आराहणा । (सू० ६८४) से केणट्टेणं भंते ! एवं वुच्चइ-जंघाचारणस्स ? गो० ! तस्स णं अट्ठमं अट्ठमेणं अनिक्खित्तेणं तवोकम्मेणं भावमाणस्स जंघाचारणलद्धीनामं लद्धी समुप्पज्जति से तेणट्टेणं जाव जंघाचारण २ । जंघा० णं भंते ! कहं सीहागती, कहं सीहेगतिविसए प० ? गो० ! अयन्नं जंबुद्दीवे २ एवं जहेव विज्जाचारणस्स, नवरं तिसत्तखुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्जा, जंघा० णं गो० तहा सीहागती तहा सीहेगतिविसए प० सेसं
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy